सुबन्तावली ?इरयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाइरयिष्यमाणम् इरयिष्यमाणे इरयिष्यमाणानि
सम्बोधनम्इरयिष्यमाण इरयिष्यमाणे इरयिष्यमाणानि
द्वितीयाइरयिष्यमाणम् इरयिष्यमाणे इरयिष्यमाणानि
तृतीयाइरयिष्यमाणेन इरयिष्यमाणाभ्याम् इरयिष्यमाणैः
चतुर्थीइरयिष्यमाणाय इरयिष्यमाणाभ्याम् इरयिष्यमाणेभ्यः
पञ्चमीइरयिष्यमाणात् इरयिष्यमाणाभ्याम् इरयिष्यमाणेभ्यः
षष्ठीइरयिष्यमाणस्य इरयिष्यमाणयोः इरयिष्यमाणानाम्
सप्तमीइरयिष्यमाणे इरयिष्यमाणयोः इरयिष्यमाणेषु

समास इरयिष्यमाण

अव्यय ॰इरयिष्यमाणम् ॰इरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria