तिङन्तावली इन्ध्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमइन्द्धे इन्धाते इन्धते
मध्यमइन्त्से इन्धाथे इन्द्ध्वे
उत्तमइन्धे इन्ध्वहे इन्ध्महे


कर्मणिएकद्विबहु
प्रथमइध्यते इध्येते इध्यन्ते
मध्यमइध्यसे इध्येथे इध्यध्वे
उत्तमइध्ये इध्यावहे इध्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐन्द्ध ऐन्धाताम् ऐन्धत
मध्यमऐन्द्धाः ऐन्धाथाम् ऐन्द्ध्वम्
उत्तमऐन्धि ऐन्ध्वहि ऐन्ध्महि


कर्मणिएकद्विबहु
प्रथमऐध्यत ऐध्येताम् ऐध्यन्त
मध्यमऐध्यथाः ऐध्येथाम् ऐध्यध्वम्
उत्तमऐध्ये ऐध्यावहि ऐध्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमइन्धीत इन्धीयाताम् इन्धीरन्
मध्यमइन्धीथाः इन्धीयाथाम् इन्धीध्वम्
उत्तमइन्धीय इन्धीवहि इन्धीमहि


कर्मणिएकद्विबहु
प्रथमइध्येत इध्येयाताम् इध्येरन्
मध्यमइध्येथाः इध्येयाथाम् इध्येध्वम्
उत्तमइध्येय इध्येवहि इध्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमइन्द्धाम् इन्धाताम् इन्धताम्
मध्यमइन्त्स्व इन्धाथाम् इन्द्ध्वम्
उत्तमइनधै इनधावहै इनधामहै


कर्मणिएकद्विबहु
प्रथमइध्यताम् इध्येताम् इध्यन्ताम्
मध्यमइध्यस्व इध्येथाम् इध्यध्वम्
उत्तमइध्यै इध्यावहै इध्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमइन्धिष्यते इन्धिष्येते इन्धिष्यन्ते
मध्यमइन्धिष्यसे इन्धिष्येथे इन्धिष्यध्वे
उत्तमइन्धिष्ये इन्धिष्यावहे इन्धिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमइन्धिता इन्धितारौ इन्धितारः
मध्यमइन्धितासि इन्धितास्थः इन्धितास्थ
उत्तमइन्धितास्मि इन्धितास्वः इन्धितास्मः


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइध्यात् इध्यास्ताम् इध्यासुः
मध्यमइध्याः इध्यास्तम् इध्यास्त
उत्तमइध्यासम् इध्यास्व इध्यास्म

कृदन्त

क्त
इद्ध m. n. इद्धा f.

क्तवतु
इद्धवत् m. n. इद्धवती f.

शानच्
इन्धान m. n. इन्धाना f.

शानच् कर्मणि
इध्यमान m. n. इध्यमाना f.

लुडादेश आत्म
इन्धिष्यमाण m. n. इन्धिष्यमाणा f.

तव्य
इन्धितव्य m. n. इन्धितव्या f.

यत्
इन्ध्य m. n. इन्ध्या f.

अनीयर्
इन्धनीय m. n. इन्धनीया f.

अव्यय

तुमुन्
इन्धितुम्

क्त्वा
इद्ध्वा

ल्यप्
॰इध्य

लिट्
इन्धाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria