सुबन्तावली ?इन्धिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाइन्धिष्यमाणः इन्धिष्यमाणौ इन्धिष्यमाणाः
सम्बोधनम्इन्धिष्यमाण इन्धिष्यमाणौ इन्धिष्यमाणाः
द्वितीयाइन्धिष्यमाणम् इन्धिष्यमाणौ इन्धिष्यमाणान्
तृतीयाइन्धिष्यमाणेन इन्धिष्यमाणाभ्याम् इन्धिष्यमाणैः इन्धिष्यमाणेभिः
चतुर्थीइन्धिष्यमाणाय इन्धिष्यमाणाभ्याम् इन्धिष्यमाणेभ्यः
पञ्चमीइन्धिष्यमाणात् इन्धिष्यमाणाभ्याम् इन्धिष्यमाणेभ्यः
षष्ठीइन्धिष्यमाणस्य इन्धिष्यमाणयोः इन्धिष्यमाणानाम्
सप्तमीइन्धिष्यमाणे इन्धिष्यमाणयोः इन्धिष्यमाणेषु

समास इन्धिष्यमाण

अव्यय ॰इन्धिष्यमाणम् ॰इन्धिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria