तिङन्तावली ईङ्ख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खति ईङ्खतः ईङ्खन्ति
मध्यमईङ्खसि ईङ्खथः ईङ्खथ
उत्तमईङ्खामि ईङ्खावः ईङ्खामः


कर्मणिएकद्विबहु
प्रथमईङ्ख्यते ईङ्ख्येते ईङ्ख्यन्ते
मध्यमईङ्ख्यसे ईङ्ख्येथे ईङ्ख्यध्वे
उत्तमईङ्ख्ये ईङ्ख्यावहे ईङ्ख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐङ्खत् ऐङ्खताम् ऐङ्खन्
मध्यमऐङ्खः ऐङ्खतम् ऐङ्खत
उत्तमऐङ्खम् ऐङ्खाव ऐङ्खाम


कर्मणिएकद्विबहु
प्रथमऐङ्ख्यत ऐङ्ख्येताम् ऐङ्ख्यन्त
मध्यमऐङ्ख्यथाः ऐङ्ख्येथाम् ऐङ्ख्यध्वम्
उत्तमऐङ्ख्ये ऐङ्ख्यावहि ऐङ्ख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईङ्खेत् ईङ्खेताम् ईङ्खेयुः
मध्यमईङ्खेः ईङ्खेतम् ईङ्खेत
उत्तमईङ्खेयम् ईङ्खेव ईङ्खेम


कर्मणिएकद्विबहु
प्रथमईङ्ख्येत ईङ्ख्येयाताम् ईङ्ख्येरन्
मध्यमईङ्ख्येथाः ईङ्ख्येयाथाम् ईङ्ख्येध्वम्
उत्तमईङ्ख्येय ईङ्ख्येवहि ईङ्ख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खतु ईङ्खताम् ईङ्खन्तु
मध्यमईङ्ख ईङ्खतम् ईङ्खत
उत्तमईङ्खानि ईङ्खाव ईङ्खाम


कर्मणिएकद्विबहु
प्रथमईङ्ख्यताम् ईङ्ख्येताम् ईङ्ख्यन्ताम्
मध्यमईङ्ख्यस्व ईङ्ख्येथाम् ईङ्ख्यध्वम्
उत्तमईङ्ख्यै ईङ्ख्यावहै ईङ्ख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खिष्यति ईङ्खिष्यतः ईङ्खिष्यन्ति
मध्यमईङ्खिष्यसि ईङ्खिष्यथः ईङ्खिष्यथ
उत्तमईङ्खिष्यामि ईङ्खिष्यावः ईङ्खिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खिता ईङ्खितारौ ईङ्खितारः
मध्यमईङ्खितासि ईङ्खितास्थः ईङ्खितास्थ
उत्तमईङ्खितास्मि ईङ्खितास्वः ईङ्खितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमईङ्ख ईङ्खतुः ईङ्खुः
मध्यमईङ्खिथ ईङ्खथुः ईङ्ख
उत्तमईङ्ख ईङ्खिव ईङ्खिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईङ्ख्यात् ईङ्ख्यास्ताम् ईङ्ख्यासुः
मध्यमईङ्ख्याः ईङ्ख्यास्तम् ईङ्ख्यास्त
उत्तमईङ्ख्यासम् ईङ्ख्यास्व ईङ्ख्यास्म

कृदन्त

क्त
ईङ्खित m. n. ईङ्खिता f.

क्तवतु
ईङ्खितवत् m. n. ईङ्खितवती f.

शतृ
ईङ्खत् m. n. ईङ्खन्ती f.

शानच् कर्मणि
ईङ्ख्यमान m. n. ईङ्ख्यमाना f.

लुडादेश पर
ईङ्खिष्यत् m. n. ईङ्खिष्यन्ती f.

तव्य
ईङ्खितव्य m. n. ईङ्खितव्या f.

यत्
ईङ्ख्य m. n. ईङ्ख्या f.

अनीयर्
ईङ्खनीय m. n. ईङ्खनीया f.

लिडादेश पर
ईङ्खिवस् m. n. ईङ्खुषी f.

अव्यय

तुमुन्
ईङ्खितुम्

क्त्वा
ईङ्खित्वा

ल्यप्
॰ईङ्ख्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खयति ईङ्खयतः ईङ्खयन्ति
मध्यमईङ्खयसि ईङ्खयथः ईङ्खयथ
उत्तमईङ्खयामि ईङ्खयावः ईङ्खयामः


आत्मनेपदेएकद्विबहु
प्रथमईङ्खयते ईङ्खयेते ईङ्खयन्ते
मध्यमईङ्खयसे ईङ्खयेथे ईङ्खयध्वे
उत्तमईङ्खये ईङ्खयावहे ईङ्खयामहे


कर्मणिएकद्विबहु
प्रथमईङ्ख्यते ईङ्ख्येते ईङ्ख्यन्ते
मध्यमईङ्ख्यसे ईङ्ख्येथे ईङ्ख्यध्वे
उत्तमईङ्ख्ये ईङ्ख्यावहे ईङ्ख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐङ्खयत् ऐङ्खयताम् ऐङ्खयन्
मध्यमऐङ्खयः ऐङ्खयतम् ऐङ्खयत
उत्तमऐङ्खयम् ऐङ्खयाव ऐङ्खयाम


आत्मनेपदेएकद्विबहु
प्रथमऐङ्खयत ऐङ्खयेताम् ऐङ्खयन्त
मध्यमऐङ्खयथाः ऐङ्खयेथाम् ऐङ्खयध्वम्
उत्तमऐङ्खये ऐङ्खयावहि ऐङ्खयामहि


कर्मणिएकद्विबहु
प्रथमऐङ्ख्यत ऐङ्ख्येताम् ऐङ्ख्यन्त
मध्यमऐङ्ख्यथाः ऐङ्ख्येथाम् ऐङ्ख्यध्वम्
उत्तमऐङ्ख्ये ऐङ्ख्यावहि ऐङ्ख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईङ्खयेत् ईङ्खयेताम् ईङ्खयेयुः
मध्यमईङ्खयेः ईङ्खयेतम् ईङ्खयेत
उत्तमईङ्खयेयम् ईङ्खयेव ईङ्खयेम


आत्मनेपदेएकद्विबहु
प्रथमईङ्खयेत ईङ्खयेयाताम् ईङ्खयेरन्
मध्यमईङ्खयेथाः ईङ्खयेयाथाम् ईङ्खयेध्वम्
उत्तमईङ्खयेय ईङ्खयेवहि ईङ्खयेमहि


कर्मणिएकद्विबहु
प्रथमईङ्ख्येत ईङ्ख्येयाताम् ईङ्ख्येरन्
मध्यमईङ्ख्येथाः ईङ्ख्येयाथाम् ईङ्ख्येध्वम्
उत्तमईङ्ख्येय ईङ्ख्येवहि ईङ्ख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खयतु ईङ्खयताम् ईङ्खयन्तु
मध्यमईङ्खय ईङ्खयतम् ईङ्खयत
उत्तमईङ्खयानि ईङ्खयाव ईङ्खयाम


आत्मनेपदेएकद्विबहु
प्रथमईङ्खयताम् ईङ्खयेताम् ईङ्खयन्ताम्
मध्यमईङ्खयस्व ईङ्खयेथाम् ईङ्खयध्वम्
उत्तमईङ्खयै ईङ्खयावहै ईङ्खयामहै


कर्मणिएकद्विबहु
प्रथमईङ्ख्यताम् ईङ्ख्येताम् ईङ्ख्यन्ताम्
मध्यमईङ्ख्यस्व ईङ्ख्येथाम् ईङ्ख्यध्वम्
उत्तमईङ्ख्यै ईङ्ख्यावहै ईङ्ख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खयिष्यति ईङ्खयिष्यतः ईङ्खयिष्यन्ति
मध्यमईङ्खयिष्यसि ईङ्खयिष्यथः ईङ्खयिष्यथ
उत्तमईङ्खयिष्यामि ईङ्खयिष्यावः ईङ्खयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमईङ्खयिष्यते ईङ्खयिष्येते ईङ्खयिष्यन्ते
मध्यमईङ्खयिष्यसे ईङ्खयिष्येथे ईङ्खयिष्यध्वे
उत्तमईङ्खयिष्ये ईङ्खयिष्यावहे ईङ्खयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईङ्खयिता ईङ्खयितारौ ईङ्खयितारः
मध्यमईङ्खयितासि ईङ्खयितास्थः ईङ्खयितास्थ
उत्तमईङ्खयितास्मि ईङ्खयितास्वः ईङ्खयितास्मः

कृदन्त

क्त
ईङ्खित m. n. ईङ्खिता f.

क्तवतु
ईङ्खितवत् m. n. ईङ्खितवती f.

शतृ
ईङ्खयत् m. n. ईङ्खयन्ती f.

शानच्
ईङ्खयमान m. n. ईङ्खयमाना f.

शानच् कर्मणि
ईङ्ख्यमान m. n. ईङ्ख्यमाना f.

लुडादेश पर
ईङ्खयिष्यत् m. n. ईङ्खयिष्यन्ती f.

लुडादेश आत्म
ईङ्खयिष्यमाण m. n. ईङ्खयिष्यमाणा f.

यत्
ईङ्ख्य m. n. ईङ्ख्या f.

अनीयर्
ईङ्खनीय m. n. ईङ्खनीया f.

तव्य
ईङ्खयितव्य m. n. ईङ्खयितव्या f.

अव्यय

तुमुन्
ईङ्खयितुम्

क्त्वा
ईङ्खयित्वा

ल्यप्
॰ईङ्ख्य

लिट्
ईङ्खयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria