सुबन्तावली ?ईङ्खयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाईङ्खयिष्यमाणः ईङ्खयिष्यमाणौ ईङ्खयिष्यमाणाः
सम्बोधनम्ईङ्खयिष्यमाण ईङ्खयिष्यमाणौ ईङ्खयिष्यमाणाः
द्वितीयाईङ्खयिष्यमाणम् ईङ्खयिष्यमाणौ ईङ्खयिष्यमाणान्
तृतीयाईङ्खयिष्यमाणेन ईङ्खयिष्यमाणाभ्याम् ईङ्खयिष्यमाणैः ईङ्खयिष्यमाणेभिः
चतुर्थीईङ्खयिष्यमाणाय ईङ्खयिष्यमाणाभ्याम् ईङ्खयिष्यमाणेभ्यः
पञ्चमीईङ्खयिष्यमाणात् ईङ्खयिष्यमाणाभ्याम् ईङ्खयिष्यमाणेभ्यः
षष्ठीईङ्खयिष्यमाणस्य ईङ्खयिष्यमाणयोः ईङ्खयिष्यमाणानाम्
सप्तमीईङ्खयिष्यमाणे ईङ्खयिष्यमाणयोः ईङ्खयिष्यमाणेषु

समास ईङ्खयिष्यमाण

अव्यय ॰ईङ्खयिष्यमाणम् ॰ईङ्खयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria