तिङन्तावली इष

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइषयति इषयतः इषयन्ति
मध्यमइषयसि इषयथः इषयथ
उत्तमइषयामि इषयावः इषयामः


आत्मनेपदेएकद्विबहु
प्रथमइषयते इषयेते इषयन्ते
मध्यमइषयसे इषयेथे इषयध्वे
उत्तमइषये इषयावहे इषयामहे


कर्मणिएकद्विबहु
प्रथमइष्यते इष्येते इष्यन्ते
मध्यमइष्यसे इष्येथे इष्यध्वे
उत्तमइष्ये इष्यावहे इष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐषयत् ऐषयताम् ऐषयन्
मध्यमऐषयः ऐषयतम् ऐषयत
उत्तमऐषयम् ऐषयाव ऐषयाम


आत्मनेपदेएकद्विबहु
प्रथमऐषयत ऐषयेताम् ऐषयन्त
मध्यमऐषयथाः ऐषयेथाम् ऐषयध्वम्
उत्तमऐषये ऐषयावहि ऐषयामहि


कर्मणिएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइषयेत् इषयेताम् इषयेयुः
मध्यमइषयेः इषयेतम् इषयेत
उत्तमइषयेयम् इषयेव इषयेम


आत्मनेपदेएकद्विबहु
प्रथमइषयेत इषयेयाताम् इषयेरन्
मध्यमइषयेथाः इषयेयाथाम् इषयेध्वम्
उत्तमइषयेय इषयेवहि इषयेमहि


कर्मणिएकद्विबहु
प्रथमइष्येत इष्येयाताम् इष्येरन्
मध्यमइष्येथाः इष्येयाथाम् इष्येध्वम्
उत्तमइष्येय इष्येवहि इष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइषयतु इषयताम् इषयन्तु
मध्यमइषय इषयतम् इषयत
उत्तमइषयाणि इषयाव इषयाम


आत्मनेपदेएकद्विबहु
प्रथमइषयताम् इषयेताम् इषयन्ताम्
मध्यमइषयस्व इषयेथाम् इषयध्वम्
उत्तमइषयै इषयावहै इषयामहै


कर्मणिएकद्विबहु
प्रथमइष्यताम् इष्येताम् इष्यन्ताम्
मध्यमइष्यस्व इष्येथाम् इष्यध्वम्
उत्तमइष्यै इष्यावहै इष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमइषयिष्यति इषयिष्यतः इषयिष्यन्ति
मध्यमइषयिष्यसि इषयिष्यथः इषयिष्यथ
उत्तमइषयिष्यामि इषयिष्यावः इषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमइषयिष्यते इषयिष्येते इषयिष्यन्ते
मध्यमइषयिष्यसे इषयिष्येथे इषयिष्यध्वे
उत्तमइषयिष्ये इषयिष्यावहे इषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमइषयिता इषयितारौ इषयितारः
मध्यमइषयितासि इषयितास्थः इषयितास्थ
उत्तमइषयितास्मि इषयितास्वः इषयितास्मः

कृदन्त

क्त
इषित m. n. इषिता f.

क्तवतु
इषितवत् m. n. इषितवती f.

शतृ
इषयत् m. n. इषयन्ती f.

शानच्
इषयमाण m. n. इषयमाणा f.

शानच् कर्मणि
इष्यमाण m. n. इष्यमाणा f.

लुडादेश पर
इषयिष्यत् m. n. इषयिष्यन्ती f.

लुडादेश आत्म
इषयिष्यमाण m. n. इषयिष्यमाणा f.

तव्य
इषयितव्य m. n. इषयितव्या f.

यत्
इष्य m. n. इष्या f.

अनीयर्
एषणीय m. n. एषणीया f.

अव्यय

तुमुन्
इषयितुम्

क्त्वा
इषयित्वा

लिट्
इषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria