सुबन्तावली ?इषयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाइषयिष्यन् इषयिष्यन्तौ इषयिष्यन्तः
सम्बोधनम्इषयिष्यन् इषयिष्यन्तौ इषयिष्यन्तः
द्वितीयाइषयिष्यन्तम् इषयिष्यन्तौ इषयिष्यतः
तृतीयाइषयिष्यता इषयिष्यद्भ्याम् इषयिष्यद्भिः
चतुर्थीइषयिष्यते इषयिष्यद्भ्याम् इषयिष्यद्भ्यः
पञ्चमीइषयिष्यतः इषयिष्यद्भ्याम् इषयिष्यद्भ्यः
षष्ठीइषयिष्यतः इषयिष्यतोः इषयिष्यताम्
सप्तमीइषयिष्यति इषयिष्यतोः इषयिष्यत्सु

समास इषयिष्यत्

अव्यय ॰इषयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria