Conjugation tables of hrād

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsthrāde hrādāvahe hrādāmahe
Secondhrādase hrādethe hrādadhve
Thirdhrādate hrādete hrādante


PassiveSingularDualPlural
Firsthrādye hrādyāvahe hrādyāmahe
Secondhrādyase hrādyethe hrādyadhve
Thirdhrādyate hrādyete hrādyante


Imperfect

MiddleSingularDualPlural
Firstahrāde ahrādāvahi ahrādāmahi
Secondahrādathāḥ ahrādethām ahrādadhvam
Thirdahrādata ahrādetām ahrādanta


PassiveSingularDualPlural
Firstahrādye ahrādyāvahi ahrādyāmahi
Secondahrādyathāḥ ahrādyethām ahrādyadhvam
Thirdahrādyata ahrādyetām ahrādyanta


Optative

MiddleSingularDualPlural
Firsthrādeya hrādevahi hrādemahi
Secondhrādethāḥ hrādeyāthām hrādedhvam
Thirdhrādeta hrādeyātām hrāderan


PassiveSingularDualPlural
Firsthrādyeya hrādyevahi hrādyemahi
Secondhrādyethāḥ hrādyeyāthām hrādyedhvam
Thirdhrādyeta hrādyeyātām hrādyeran


Imperative

MiddleSingularDualPlural
Firsthrādai hrādāvahai hrādāmahai
Secondhrādasva hrādethām hrādadhvam
Thirdhrādatām hrādetām hrādantām


PassiveSingularDualPlural
Firsthrādyai hrādyāvahai hrādyāmahai
Secondhrādyasva hrādyethām hrādyadhvam
Thirdhrādyatām hrādyetām hrādyantām


Future

MiddleSingularDualPlural
Firsthrādiṣye hrādiṣyāvahe hrādiṣyāmahe
Secondhrādiṣyase hrādiṣyethe hrādiṣyadhve
Thirdhrādiṣyate hrādiṣyete hrādiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrāditāsmi hrāditāsvaḥ hrāditāsmaḥ
Secondhrāditāsi hrāditāsthaḥ hrāditāstha
Thirdhrāditā hrāditārau hrāditāraḥ


Perfect

MiddleSingularDualPlural
Firstjahrāde jahrādivahe jahrādimahe
Secondjahrādiṣe jahrādāthe jahrādidhve
Thirdjahrāde jahrādāte jahrādire


Benedictive

ActiveSingularDualPlural
Firsthrādyāsam hrādyāsva hrādyāsma
Secondhrādyāḥ hrādyāstam hrādyāsta
Thirdhrādyāt hrādyāstām hrādyāsuḥ

Participles

Past Passive Participle
hrādita m. n. hrāditā f.

Past Active Participle
hrāditavat m. n. hrāditavatī f.

Present Middle Participle
hrādamāna m. n. hrādamānā f.

Present Passive Participle
hrādyamāna m. n. hrādyamānā f.

Future Middle Participle
hrādiṣyamāṇa m. n. hrādiṣyamāṇā f.

Future Passive Participle
hrāditavya m. n. hrāditavyā f.

Future Passive Participle
hrādya m. n. hrādyā f.

Future Passive Participle
hrādanīya m. n. hrādanīyā f.

Perfect Middle Participle
jahrādāna m. n. jahrādānā f.

Indeclinable forms

Infinitive
hrāditum

Absolutive
hrāditvā

Absolutive
-hrādya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthrādayāmi hrādayāvaḥ hrādayāmaḥ
Secondhrādayasi hrādayathaḥ hrādayatha
Thirdhrādayati hrādayataḥ hrādayanti


MiddleSingularDualPlural
Firsthrādaye hrādayāvahe hrādayāmahe
Secondhrādayase hrādayethe hrādayadhve
Thirdhrādayate hrādayete hrādayante


PassiveSingularDualPlural
Firsthrādye hrādyāvahe hrādyāmahe
Secondhrādyase hrādyethe hrādyadhve
Thirdhrādyate hrādyete hrādyante


Imperfect

ActiveSingularDualPlural
Firstahrādayam ahrādayāva ahrādayāma
Secondahrādayaḥ ahrādayatam ahrādayata
Thirdahrādayat ahrādayatām ahrādayan


MiddleSingularDualPlural
Firstahrādaye ahrādayāvahi ahrādayāmahi
Secondahrādayathāḥ ahrādayethām ahrādayadhvam
Thirdahrādayata ahrādayetām ahrādayanta


PassiveSingularDualPlural
Firstahrādye ahrādyāvahi ahrādyāmahi
Secondahrādyathāḥ ahrādyethām ahrādyadhvam
Thirdahrādyata ahrādyetām ahrādyanta


Optative

ActiveSingularDualPlural
Firsthrādayeyam hrādayeva hrādayema
Secondhrādayeḥ hrādayetam hrādayeta
Thirdhrādayet hrādayetām hrādayeyuḥ


MiddleSingularDualPlural
Firsthrādayeya hrādayevahi hrādayemahi
Secondhrādayethāḥ hrādayeyāthām hrādayedhvam
Thirdhrādayeta hrādayeyātām hrādayeran


PassiveSingularDualPlural
Firsthrādyeya hrādyevahi hrādyemahi
Secondhrādyethāḥ hrādyeyāthām hrādyedhvam
Thirdhrādyeta hrādyeyātām hrādyeran


Imperative

ActiveSingularDualPlural
Firsthrādayāni hrādayāva hrādayāma
Secondhrādaya hrādayatam hrādayata
Thirdhrādayatu hrādayatām hrādayantu


MiddleSingularDualPlural
Firsthrādayai hrādayāvahai hrādayāmahai
Secondhrādayasva hrādayethām hrādayadhvam
Thirdhrādayatām hrādayetām hrādayantām


PassiveSingularDualPlural
Firsthrādyai hrādyāvahai hrādyāmahai
Secondhrādyasva hrādyethām hrādyadhvam
Thirdhrādyatām hrādyetām hrādyantām


Future

ActiveSingularDualPlural
Firsthrādayiṣyāmi hrādayiṣyāvaḥ hrādayiṣyāmaḥ
Secondhrādayiṣyasi hrādayiṣyathaḥ hrādayiṣyatha
Thirdhrādayiṣyati hrādayiṣyataḥ hrādayiṣyanti


MiddleSingularDualPlural
Firsthrādayiṣye hrādayiṣyāvahe hrādayiṣyāmahe
Secondhrādayiṣyase hrādayiṣyethe hrādayiṣyadhve
Thirdhrādayiṣyate hrādayiṣyete hrādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrādayitāsmi hrādayitāsvaḥ hrādayitāsmaḥ
Secondhrādayitāsi hrādayitāsthaḥ hrādayitāstha
Thirdhrādayitā hrādayitārau hrādayitāraḥ

Participles

Past Passive Participle
hrādita m. n. hrāditā f.

Past Active Participle
hrāditavat m. n. hrāditavatī f.

Present Active Participle
hrādayat m. n. hrādayantī f.

Present Middle Participle
hrādayamāna m. n. hrādayamānā f.

Present Passive Participle
hrādyamāna m. n. hrādyamānā f.

Future Active Participle
hrādayiṣyat m. n. hrādayiṣyantī f.

Future Middle Participle
hrādayiṣyamāṇa m. n. hrādayiṣyamāṇā f.

Future Passive Participle
hrādya m. n. hrādyā f.

Future Passive Participle
hrādanīya m. n. hrādanīyā f.

Future Passive Participle
hrādayitavya m. n. hrādayitavyā f.

Indeclinable forms

Infinitive
hrādayitum

Absolutive
hrādayitvā

Absolutive
-hrādya

Periphrastic Perfect
hrādayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria