Declension table of ?hrāditavat

Deva

MasculineSingularDualPlural
Nominativehrāditavān hrāditavantau hrāditavantaḥ
Vocativehrāditavan hrāditavantau hrāditavantaḥ
Accusativehrāditavantam hrāditavantau hrāditavataḥ
Instrumentalhrāditavatā hrāditavadbhyām hrāditavadbhiḥ
Dativehrāditavate hrāditavadbhyām hrāditavadbhyaḥ
Ablativehrāditavataḥ hrāditavadbhyām hrāditavadbhyaḥ
Genitivehrāditavataḥ hrāditavatoḥ hrāditavatām
Locativehrāditavati hrāditavatoḥ hrāditavatsu

Compound hrāditavat -

Adverb -hrāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria