Declension table of ?hrāditavya

Deva

MasculineSingularDualPlural
Nominativehrāditavyaḥ hrāditavyau hrāditavyāḥ
Vocativehrāditavya hrāditavyau hrāditavyāḥ
Accusativehrāditavyam hrāditavyau hrāditavyān
Instrumentalhrāditavyena hrāditavyābhyām hrāditavyaiḥ hrāditavyebhiḥ
Dativehrāditavyāya hrāditavyābhyām hrāditavyebhyaḥ
Ablativehrāditavyāt hrāditavyābhyām hrāditavyebhyaḥ
Genitivehrāditavyasya hrāditavyayoḥ hrāditavyānām
Locativehrāditavye hrāditavyayoḥ hrāditavyeṣu

Compound hrāditavya -

Adverb -hrāditavyam -hrāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria