तिङन्तावली ?हर्य्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहर्यति हर्यतः हर्यन्ति
मध्यमहर्यसि हर्यथः हर्यथ
उत्तमहर्यामि हर्यावः हर्यामः


आत्मनेपदेएकद्विबहु
प्रथमहर्यते हर्येते हर्यन्ते
मध्यमहर्यसे हर्येथे हर्यध्वे
उत्तमहर्ये हर्यावहे हर्यामहे


कर्मणिएकद्विबहु
प्रथमहर्य्यते हर्य्येते हर्य्यन्ते
मध्यमहर्य्यसे हर्य्येथे हर्य्यध्वे
उत्तमहर्य्ये हर्य्यावहे हर्य्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहर्यत् अहर्यताम् अहर्यन्
मध्यमअहर्यः अहर्यतम् अहर्यत
उत्तमअहर्यम् अहर्याव अहर्याम


आत्मनेपदेएकद्विबहु
प्रथमअहर्यत अहर्येताम् अहर्यन्त
मध्यमअहर्यथाः अहर्येथाम् अहर्यध्वम्
उत्तमअहर्ये अहर्यावहि अहर्यामहि


कर्मणिएकद्विबहु
प्रथमअहर्य्यत अहर्य्येताम् अहर्य्यन्त
मध्यमअहर्य्यथाः अहर्य्येथाम् अहर्य्यध्वम्
उत्तमअहर्य्ये अहर्य्यावहि अहर्य्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहर्येत् हर्येताम् हर्येयुः
मध्यमहर्येः हर्येतम् हर्येत
उत्तमहर्येयम् हर्येव हर्येम


आत्मनेपदेएकद्विबहु
प्रथमहर्येत हर्येयाताम् हर्येरन्
मध्यमहर्येथाः हर्येयाथाम् हर्येध्वम्
उत्तमहर्येय हर्येवहि हर्येमहि


कर्मणिएकद्विबहु
प्रथमहर्य्येत हर्य्येयाताम् हर्य्येरन्
मध्यमहर्य्येथाः हर्य्येयाथाम् हर्य्येध्वम्
उत्तमहर्य्येय हर्य्येवहि हर्य्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहर्यतु हर्यताम् हर्यन्तु
मध्यमहर्य हर्यतम् हर्यत
उत्तमहर्याणि हर्याव हर्याम


आत्मनेपदेएकद्विबहु
प्रथमहर्यताम् हर्येताम् हर्यन्ताम्
मध्यमहर्यस्व हर्येथाम् हर्यध्वम्
उत्तमहर्यै हर्यावहै हर्यामहै


कर्मणिएकद्विबहु
प्रथमहर्य्यताम् हर्य्येताम् हर्य्यन्ताम्
मध्यमहर्य्यस्व हर्य्येथाम् हर्य्यध्वम्
उत्तमहर्य्यै हर्य्यावहै हर्य्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहर्यिष्यति हर्यिष्यतः हर्यिष्यन्ति
मध्यमहर्यिष्यसि हर्यिष्यथः हर्यिष्यथ
उत्तमहर्यिष्यामि हर्यिष्यावः हर्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहर्यिष्यते हर्यिष्येते हर्यिष्यन्ते
मध्यमहर्यिष्यसे हर्यिष्येथे हर्यिष्यध्वे
उत्तमहर्यिष्ये हर्यिष्यावहे हर्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहर्यिता हर्यितारौ हर्यितारः
मध्यमहर्यितासि हर्यितास्थः हर्यितास्थ
उत्तमहर्यितास्मि हर्यितास्वः हर्यितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहर्य जहर्यतुः जहर्युः
मध्यमजहर्यिथ जहर्यथुः जहर्य
उत्तमजहर्य जहर्यिव जहर्यिम


आत्मनेपदेएकद्विबहु
प्रथमजहर्ये जहर्याते जहर्यिरे
मध्यमजहर्यिषे जहर्याथे जहर्यिध्वे
उत्तमजहर्ये जहर्यिवहे जहर्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहर्य्यात् हर्य्यास्ताम् हर्य्यासुः
मध्यमहर्य्याः हर्य्यास्तम् हर्य्यास्त
उत्तमहर्य्यासम् हर्य्यास्व हर्य्यास्म

कृदन्त

क्त
हर्यित m. n. हर्यिता f.

क्तवतु
हर्यितवत् m. n. हर्यितवती f.

शतृ
हर्यत् m. n. हर्यन्ती f.

शानच्
हर्यमाण m. n. हर्यमाणा f.

शानच् कर्मणि
हर्य्यमाण m. n. हर्य्यमाणा f.

लुडादेश पर
हर्यिष्यत् m. n. हर्यिष्यन्ती f.

लुडादेश आत्म
हर्यिष्यमाण m. n. हर्यिष्यमाणा f.

तव्य
हर्यितव्य m. n. हर्यितव्या f.

यत्
हर्य्य m. n. हर्य्या f.

अनीयर्
हर्यणीय m. n. हर्यणीया f.

लिडादेश पर
जहर्य्वस् m. n. जहर्युषी f.

लिडादेश आत्म
जहर्याण m. n. जहर्याणा f.

अव्यय

तुमुन्
हर्यितुम्

क्त्वा
हर्यित्वा

ल्यप्
॰हर्य्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria