Conjugation tables of ?hary

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstharyāmi haryāvaḥ haryāmaḥ
Secondharyasi haryathaḥ haryatha
Thirdharyati haryataḥ haryanti


MiddleSingularDualPlural
Firstharye haryāvahe haryāmahe
Secondharyase haryethe haryadhve
Thirdharyate haryete haryante


PassiveSingularDualPlural
Firstharyye haryyāvahe haryyāmahe
Secondharyyase haryyethe haryyadhve
Thirdharyyate haryyete haryyante


Imperfect

ActiveSingularDualPlural
Firstaharyam aharyāva aharyāma
Secondaharyaḥ aharyatam aharyata
Thirdaharyat aharyatām aharyan


MiddleSingularDualPlural
Firstaharye aharyāvahi aharyāmahi
Secondaharyathāḥ aharyethām aharyadhvam
Thirdaharyata aharyetām aharyanta


PassiveSingularDualPlural
Firstaharyye aharyyāvahi aharyyāmahi
Secondaharyyathāḥ aharyyethām aharyyadhvam
Thirdaharyyata aharyyetām aharyyanta


Optative

ActiveSingularDualPlural
Firstharyeyam haryeva haryema
Secondharyeḥ haryetam haryeta
Thirdharyet haryetām haryeyuḥ


MiddleSingularDualPlural
Firstharyeya haryevahi haryemahi
Secondharyethāḥ haryeyāthām haryedhvam
Thirdharyeta haryeyātām haryeran


PassiveSingularDualPlural
Firstharyyeya haryyevahi haryyemahi
Secondharyyethāḥ haryyeyāthām haryyedhvam
Thirdharyyeta haryyeyātām haryyeran


Imperative

ActiveSingularDualPlural
Firstharyāṇi haryāva haryāma
Secondharya haryatam haryata
Thirdharyatu haryatām haryantu


MiddleSingularDualPlural
Firstharyai haryāvahai haryāmahai
Secondharyasva haryethām haryadhvam
Thirdharyatām haryetām haryantām


PassiveSingularDualPlural
Firstharyyai haryyāvahai haryyāmahai
Secondharyyasva haryyethām haryyadhvam
Thirdharyyatām haryyetām haryyantām


Future

ActiveSingularDualPlural
Firstharyiṣyāmi haryiṣyāvaḥ haryiṣyāmaḥ
Secondharyiṣyasi haryiṣyathaḥ haryiṣyatha
Thirdharyiṣyati haryiṣyataḥ haryiṣyanti


MiddleSingularDualPlural
Firstharyiṣye haryiṣyāvahe haryiṣyāmahe
Secondharyiṣyase haryiṣyethe haryiṣyadhve
Thirdharyiṣyate haryiṣyete haryiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstharyitāsmi haryitāsvaḥ haryitāsmaḥ
Secondharyitāsi haryitāsthaḥ haryitāstha
Thirdharyitā haryitārau haryitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaharya jaharyiva jaharyima
Secondjaharyitha jaharyathuḥ jaharya
Thirdjaharya jaharyatuḥ jaharyuḥ


MiddleSingularDualPlural
Firstjaharye jaharyivahe jaharyimahe
Secondjaharyiṣe jaharyāthe jaharyidhve
Thirdjaharye jaharyāte jaharyire


Benedictive

ActiveSingularDualPlural
Firstharyyāsam haryyāsva haryyāsma
Secondharyyāḥ haryyāstam haryyāsta
Thirdharyyāt haryyāstām haryyāsuḥ

Participles

Past Passive Participle
haryita m. n. haryitā f.

Past Active Participle
haryitavat m. n. haryitavatī f.

Present Active Participle
haryat m. n. haryantī f.

Present Middle Participle
haryamāṇa m. n. haryamāṇā f.

Present Passive Participle
haryyamāṇa m. n. haryyamāṇā f.

Future Active Participle
haryiṣyat m. n. haryiṣyantī f.

Future Middle Participle
haryiṣyamāṇa m. n. haryiṣyamāṇā f.

Future Passive Participle
haryitavya m. n. haryitavyā f.

Future Passive Participle
haryya m. n. haryyā f.

Future Passive Participle
haryaṇīya m. n. haryaṇīyā f.

Perfect Active Participle
jaharyvas m. n. jaharyuṣī f.

Perfect Middle Participle
jaharyāṇa m. n. jaharyāṇā f.

Indeclinable forms

Infinitive
haryitum

Absolutive
haryitvā

Absolutive
-haryya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria