सुबन्तावली ?जहर्य्वस्

Roma

पुमान्एकद्विबहु
प्रथमाजहर्य्वान् जहर्य्वांसौ जहर्य्वांसः
सम्बोधनम्जहर्य्वन् जहर्य्वांसौ जहर्य्वांसः
द्वितीयाजहर्य्वांसम् जहर्य्वांसौ जहर्युषः
तृतीयाजहर्युषा जहर्य्वद्भ्याम् जहर्य्वद्भिः
चतुर्थीजहर्युषे जहर्य्वद्भ्याम् जहर्य्वद्भ्यः
पञ्चमीजहर्युषः जहर्य्वद्भ्याम् जहर्य्वद्भ्यः
षष्ठीजहर्युषः जहर्युषोः जहर्युषाम्
सप्तमीजहर्युषि जहर्युषोः जहर्य्वत्सु

समास जहर्य्वत्

अव्यय ॰जहर्य्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria