सुबन्तावली ?गूर्धयितव्य

Roma

पुमान्एकद्विबहु
प्रथमागूर्धयितव्यः गूर्धयितव्यौ गूर्धयितव्याः
सम्बोधनम्गूर्धयितव्य गूर्धयितव्यौ गूर्धयितव्याः
द्वितीयागूर्धयितव्यम् गूर्धयितव्यौ गूर्धयितव्यान्
तृतीयागूर्धयितव्येन गूर्धयितव्याभ्याम् गूर्धयितव्यैः गूर्धयितव्येभिः
चतुर्थीगूर्धयितव्याय गूर्धयितव्याभ्याम् गूर्धयितव्येभ्यः
पञ्चमीगूर्धयितव्यात् गूर्धयितव्याभ्याम् गूर्धयितव्येभ्यः
षष्ठीगूर्धयितव्यस्य गूर्धयितव्ययोः गूर्धयितव्यानाम्
सप्तमीगूर्धयितव्ये गूर्धयितव्ययोः गूर्धयितव्येषु

समास गूर्धयितव्य

अव्यय ॰गूर्धयितव्यम् ॰गूर्धयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria