सुबन्तावली ?गूर्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागूर्धयिष्यमाणः गूर्धयिष्यमाणौ गूर्धयिष्यमाणाः
सम्बोधनम्गूर्धयिष्यमाण गूर्धयिष्यमाणौ गूर्धयिष्यमाणाः
द्वितीयागूर्धयिष्यमाणम् गूर्धयिष्यमाणौ गूर्धयिष्यमाणान्
तृतीयागूर्धयिष्यमाणेन गूर्धयिष्यमाणाभ्याम् गूर्धयिष्यमाणैः गूर्धयिष्यमाणेभिः
चतुर्थीगूर्धयिष्यमाणाय गूर्धयिष्यमाणाभ्याम् गूर्धयिष्यमाणेभ्यः
पञ्चमीगूर्धयिष्यमाणात् गूर्धयिष्यमाणाभ्याम् गूर्धयिष्यमाणेभ्यः
षष्ठीगूर्धयिष्यमाणस्य गूर्धयिष्यमाणयोः गूर्धयिष्यमाणानाम्
सप्तमीगूर्धयिष्यमाणे गूर्धयिष्यमाणयोः गूर्धयिष्यमाणेषु

समास गूर्धयिष्यमाण

अव्यय ॰गूर्धयिष्यमाणम् ॰गूर्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria