तिङन्तावली गोमय

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगोमयति गोमयतः गोमयन्ति
मध्यमगोमयसि गोमयथः गोमयथ
उत्तमगोमयामि गोमयावः गोमयामः


आत्मनेपदेएकद्विबहु
प्रथमगोमयायते गोमयायेते गोमयायन्ते
मध्यमगोमयायसे गोमयायेथे गोमयायध्वे
उत्तमगोमयाये गोमयायावहे गोमयायामहे


कर्मणिएकद्विबहु
प्रथमगोम्यते गोम्येते गोम्यन्ते
मध्यमगोम्यसे गोम्येथे गोम्यध्वे
उत्तमगोम्ये गोम्यावहे गोम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगोमयत् अगोमयताम् अगोमयन्
मध्यमअगोमयः अगोमयतम् अगोमयत
उत्तमअगोमयम् अगोमयाव अगोमयाम


आत्मनेपदेएकद्विबहु
प्रथमअगोमयायत अगोमयायेताम् अगोमयायन्त
मध्यमअगोमयायथाः अगोमयायेथाम् अगोमयायध्वम्
उत्तमअगोमयाये अगोमयायावहि अगोमयायामहि


कर्मणिएकद्विबहु
प्रथमअगोम्यत अगोम्येताम् अगोम्यन्त
मध्यमअगोम्यथाः अगोम्येथाम् अगोम्यध्वम्
उत्तमअगोम्ये अगोम्यावहि अगोम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगोमयेत् गोमयेताम् गोमयेयुः
मध्यमगोमयेः गोमयेतम् गोमयेत
उत्तमगोमयेयम् गोमयेव गोमयेम


आत्मनेपदेएकद्विबहु
प्रथमगोमयायेत गोमयायेयाताम् गोमयायेरन्
मध्यमगोमयायेथाः गोमयायेयाथाम् गोमयायेध्वम्
उत्तमगोमयायेय गोमयायेवहि गोमयायेमहि


कर्मणिएकद्विबहु
प्रथमगोम्येत गोम्येयाताम् गोम्येरन्
मध्यमगोम्येथाः गोम्येयाथाम् गोम्येध्वम्
उत्तमगोम्येय गोम्येवहि गोम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगोमयतु गोमयताम् गोमयन्तु
मध्यमगोमय गोमयतम् गोमयत
उत्तमगोमयानि गोमयाव गोमयाम


आत्मनेपदेएकद्विबहु
प्रथमगोमयायताम् गोमयायेताम् गोमयायन्ताम्
मध्यमगोमयायस्व गोमयायेथाम् गोमयायध्वम्
उत्तमगोमयायै गोमयायावहै गोमयायामहै


कर्मणिएकद्विबहु
प्रथमगोम्यताम् गोम्येताम् गोम्यन्ताम्
मध्यमगोम्यस्व गोम्येथाम् गोम्यध्वम्
उत्तमगोम्यै गोम्यावहै गोम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोमयिष्यति गोमयायिष्यति गोमयिष्यतः गोमयायिष्यतः गोमयिष्यन्ति गोमयायिष्यन्ति
मध्यमगोमयिष्यसि गोमयायिष्यसि गोमयिष्यथः गोमयायिष्यथः गोमयिष्यथ गोमयायिष्यथ
उत्तमगोमयिष्यामि गोमयायिष्यामि गोमयिष्यावः गोमयायिष्यावः गोमयिष्यामः गोमयायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगोमयिष्यते गोमयायिष्यते गोमयिष्येते गोमयायिष्येते गोमयिष्यन्ते गोमयायिष्यन्ते
मध्यमगोमयिष्यसे गोमयायिष्यसे गोमयिष्येथे गोमयायिष्येथे गोमयिष्यध्वे गोमयायिष्यध्वे
उत्तमगोमयिष्ये गोमयायिष्ये गोमयिष्यावहे गोमयायिष्यावहे गोमयिष्यामहे गोमयायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोमयिता गोमयायिता गोमयितारौ गोमयायितारौ गोमयितारः गोमयायितारः
मध्यमगोमयितासि गोमयायितासि गोमयितास्थः गोमयायितास्थः गोमयितास्थ गोमयायितास्थ
उत्तमगोमयितास्मि गोमयायितास्मि गोमयितास्वः गोमयायितास्वः गोमयितास्मः गोमयायितास्मः

कृदन्त

क्त
गोमयित m. n. गोमयिता f.

क्तवतु
गोमयितवत् m. n. गोमयितवती f.

शतृ
गोमयत् m. n. गोमयन्ती f.

शानच्
गोमयायमान m. n. गोमयायमाना f.

शानच् कर्मणि
गोम्यमान m. n. गोम्यमाना f.

लुडादेश पर
गोमयिष्यत् m. n. गोमयिष्यन्ती f.

लुडादेश पर
गोमयायिष्यत् m. n. गोमयायिष्यन्ती f.

लुडादेश आत्म
गोमयायिष्यमाण m. n. गोमयायिष्यमाणा f.

लुडादेश आत्म
गोमयिष्यमाण m. n. गोमयिष्यमाणा f.

तव्य
गोमयितव्य m. n. गोमयितव्या f.

यत्
गोम्य m. n. गोम्या f.

अनीयर्
गोमनीय m. n. गोमनीया f.

तव्य
गोमयायितव्य m. n. गोमयायितव्या f.

अव्यय

तुमुन्
गोमयितुम्

तुमुन्
गोमयायितुम्

क्त्वा
गोमयित्वा

क्त्वा
गोमयायित्वा

लिट्
गोमयायाम्

लिट्
गोमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria