सुबन्तावली ?गोमयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागोमयिष्यमाणः गोमयिष्यमाणौ गोमयिष्यमाणाः
सम्बोधनम्गोमयिष्यमाण गोमयिष्यमाणौ गोमयिष्यमाणाः
द्वितीयागोमयिष्यमाणम् गोमयिष्यमाणौ गोमयिष्यमाणान्
तृतीयागोमयिष्यमाणेन गोमयिष्यमाणाभ्याम् गोमयिष्यमाणैः गोमयिष्यमाणेभिः
चतुर्थीगोमयिष्यमाणाय गोमयिष्यमाणाभ्याम् गोमयिष्यमाणेभ्यः
पञ्चमीगोमयिष्यमाणात् गोमयिष्यमाणाभ्याम् गोमयिष्यमाणेभ्यः
षष्ठीगोमयिष्यमाणस्य गोमयिष्यमाणयोः गोमयिष्यमाणानाम्
सप्तमीगोमयिष्यमाणे गोमयिष्यमाणयोः गोमयिष्यमाणेषु

समास गोमयिष्यमाण

अव्यय ॰गोमयिष्यमाणम् ॰गोमयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria