सुबन्तावली ?गोमयायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागोमयायिष्यमाणः गोमयायिष्यमाणौ गोमयायिष्यमाणाः
सम्बोधनम्गोमयायिष्यमाण गोमयायिष्यमाणौ गोमयायिष्यमाणाः
द्वितीयागोमयायिष्यमाणम् गोमयायिष्यमाणौ गोमयायिष्यमाणान्
तृतीयागोमयायिष्यमाणेन गोमयायिष्यमाणाभ्याम् गोमयायिष्यमाणैः गोमयायिष्यमाणेभिः
चतुर्थीगोमयायिष्यमाणाय गोमयायिष्यमाणाभ्याम् गोमयायिष्यमाणेभ्यः
पञ्चमीगोमयायिष्यमाणात् गोमयायिष्यमाणाभ्याम् गोमयायिष्यमाणेभ्यः
षष्ठीगोमयायिष्यमाणस्य गोमयायिष्यमाणयोः गोमयायिष्यमाणानाम्
सप्तमीगोमयायिष्यमाणे गोमयायिष्यमाणयोः गोमयायिष्यमाणेषु

समास गोमयायिष्यमाण

अव्यय ॰गोमयायिष्यमाणम् ॰गोमयायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria