सुबन्तावली ?घोषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघोषयिष्यन्ती घोषयिष्यन्त्यौ घोषयिष्यन्त्यः
सम्बोधनम्घोषयिष्यन्ति घोषयिष्यन्त्यौ घोषयिष्यन्त्यः
द्वितीयाघोषयिष्यन्तीम् घोषयिष्यन्त्यौ घोषयिष्यन्तीः
तृतीयाघोषयिष्यन्त्या घोषयिष्यन्तीभ्याम् घोषयिष्यन्तीभिः
चतुर्थीघोषयिष्यन्त्यै घोषयिष्यन्तीभ्याम् घोषयिष्यन्तीभ्यः
पञ्चमीघोषयिष्यन्त्याः घोषयिष्यन्तीभ्याम् घोषयिष्यन्तीभ्यः
षष्ठीघोषयिष्यन्त्याः घोषयिष्यन्त्योः घोषयिष्यन्तीनाम्
सप्तमीघोषयिष्यन्त्याम् घोषयिष्यन्त्योः घोषयिष्यन्तीषु

समास घोषयिष्यन्ति घोषयिष्यन्ती

अव्यय ॰घोषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria