सुबन्तावली ?घोषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघोषयिष्यमाणः घोषयिष्यमाणौ घोषयिष्यमाणाः
सम्बोधनम्घोषयिष्यमाण घोषयिष्यमाणौ घोषयिष्यमाणाः
द्वितीयाघोषयिष्यमाणम् घोषयिष्यमाणौ घोषयिष्यमाणान्
तृतीयाघोषयिष्यमाणेन घोषयिष्यमाणाभ्याम् घोषयिष्यमाणैः घोषयिष्यमाणेभिः
चतुर्थीघोषयिष्यमाणाय घोषयिष्यमाणाभ्याम् घोषयिष्यमाणेभ्यः
पञ्चमीघोषयिष्यमाणात् घोषयिष्यमाणाभ्याम् घोषयिष्यमाणेभ्यः
षष्ठीघोषयिष्यमाणस्य घोषयिष्यमाणयोः घोषयिष्यमाणानाम्
सप्तमीघोषयिष्यमाणे घोषयिष्यमाणयोः घोषयिष्यमाणेषु

समास घोषयिष्यमाण

अव्यय ॰घोषयिष्यमाणम् ॰घोषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria