तिङन्तावली घस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघसति घसतः घसन्ति
मध्यमघससि घसथः घसथ
उत्तमघसामि घसावः घसामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघसत् अघसताम् अघसन्
मध्यमअघसः अघसतम् अघसत
उत्तमअघसम् अघसाव अघसाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघसेत् घसेताम् घसेयुः
मध्यमघसेः घसेतम् घसेत
उत्तमघसेयम् घसेव घसेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमघसतु घसताम् घसन्तु
मध्यमघस घसतम् घसत
उत्तमघसानि घसाव घसाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमघत्स्यति घत्स्यतः घत्स्यन्ति
मध्यमघत्स्यसि घत्स्यथः घत्स्यथ
उत्तमघत्स्यामि घत्स्यावः घत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमघस्ता घस्तारौ घस्तारः
मध्यमघस्तासि घस्तास्थः घस्तास्थ
उत्तमघस्तास्मि घस्तास्वः घस्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघास जक्षतुः जक्षुः
मध्यमजघसिथ जक्षथुः जक्ष
उत्तमजघास जघस जक्षिव जक्षिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअघसत् अघसताम् अघसन्
मध्यमअघसः अघसतम् अघसत
उत्तमअघसम् अघसाव अघसाम


आत्मनेपदेएकद्विबहु
प्रथमअघसत अघसेताम् अघसन्त
मध्यमअघसथाः अघसेथाम् अघसध्वम्
उत्तमअघसे अघसावहि अघसामहि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमघसत् घसताम् घसन्
मध्यमघसः घसतम् घसत
उत्तमघसम् घसाव घसाम


आत्मनेपदेएकद्विबहु
प्रथमघसत घसेताम् घसन्त
मध्यमघसथाः घसेथाम् घसध्वम्
उत्तमघसे घसावहि घसामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघस्यात् घस्यास्ताम् घस्यासुः
मध्यमघस्याः घस्यास्तम् घस्यास्त
उत्तमघस्यासम् घस्यास्व घस्यास्म

कृदन्त

शतृ
घसत् m. n. घसन्ती f.

लुडादेश पर
घत्स्यत् m. n. घत्स्यन्ती f.

लिडादेश पर
जक्षिवस् m. n. जक्षुषी f.

अव्यय

तुमुन्
घस्तुम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिघ्हत्सति जिघ्हत्सतः जिघ्हत्सन्ति
मध्यमजिघ्हत्ससि जिघ्हत्सथः जिघ्हत्सथ
उत्तमजिघ्हत्सामि जिघ्हत्सावः जिघ्हत्सामः


कर्मणिएकद्विबहु
प्रथमजिघ्हत्स्यते जिघ्हत्स्येते जिघ्हत्स्यन्ते
मध्यमजिघ्हत्स्यसे जिघ्हत्स्येथे जिघ्हत्स्यध्वे
उत्तमजिघ्हत्स्ये जिघ्हत्स्यावहे जिघ्हत्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिघ्हत्सत् अजिघ्हत्सताम् अजिघ्हत्सन्
मध्यमअजिघ्हत्सः अजिघ्हत्सतम् अजिघ्हत्सत
उत्तमअजिघ्हत्सम् अजिघ्हत्साव अजिघ्हत्साम


कर्मणिएकद्विबहु
प्रथमअजिघ्हत्स्यत अजिघ्हत्स्येताम् अजिघ्हत्स्यन्त
मध्यमअजिघ्हत्स्यथाः अजिघ्हत्स्येथाम् अजिघ्हत्स्यध्वम्
उत्तमअजिघ्हत्स्ये अजिघ्हत्स्यावहि अजिघ्हत्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिघ्हत्सेत् जिघ्हत्सेताम् जिघ्हत्सेयुः
मध्यमजिघ्हत्सेः जिघ्हत्सेतम् जिघ्हत्सेत
उत्तमजिघ्हत्सेयम् जिघ्हत्सेव जिघ्हत्सेम


कर्मणिएकद्विबहु
प्रथमजिघ्हत्स्येत जिघ्हत्स्येयाताम् जिघ्हत्स्येरन्
मध्यमजिघ्हत्स्येथाः जिघ्हत्स्येयाथाम् जिघ्हत्स्येध्वम्
उत्तमजिघ्हत्स्येय जिघ्हत्स्येवहि जिघ्हत्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिघ्हत्सतु जिघ्हत्सताम् जिघ्हत्सन्तु
मध्यमजिघ्हत्स जिघ्हत्सतम् जिघ्हत्सत
उत्तमजिघ्हत्सानि जिघ्हत्साव जिघ्हत्साम


कर्मणिएकद्विबहु
प्रथमजिघ्हत्स्यताम् जिघ्हत्स्येताम् जिघ्हत्स्यन्ताम्
मध्यमजिघ्हत्स्यस्व जिघ्हत्स्येथाम् जिघ्हत्स्यध्वम्
उत्तमजिघ्हत्स्यै जिघ्हत्स्यावहै जिघ्हत्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिघ्हत्स्यति जिघ्हत्स्यतः जिघ्हत्स्यन्ति
मध्यमजिघ्हत्स्यसि जिघ्हत्स्यथः जिघ्हत्स्यथ
उत्तमजिघ्हत्स्यामि जिघ्हत्स्यावः जिघ्हत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिघ्हत्सिता जिघ्हत्सितारौ जिघ्हत्सितारः
मध्यमजिघ्हत्सितासि जिघ्हत्सितास्थः जिघ्हत्सितास्थ
उत्तमजिघ्हत्सितास्मि जिघ्हत्सितास्वः जिघ्हत्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिघ्हत्स जिजिघ्हत्सतुः जिजिघ्हत्सुः
मध्यमजिजिघ्हत्सिथ जिजिघ्हत्सथुः जिजिघ्हत्स
उत्तमजिजिघ्हत्स जिजिघ्हत्सिव जिजिघ्हत्सिम

कृदन्त

क्त
जिघ्हत्सित m. n. जिघ्हत्सिता f.

क्तवतु
जिघ्हत्सितवत् m. n. जिघ्हत्सितवती f.

शतृ
जिघ्हत्सत् m. n. जिघ्हत्सन्ती f.

शानच् कर्मणि
जिघ्हत्स्यमान m. n. जिघ्हत्स्यमाना f.

लुडादेश पर
जिघ्हत्स्यत् m. n. जिघ्हत्स्यन्ती f.

अनीयर्
जिघ्हत्सनीय m. n. जिघ्हत्सनीया f.

यत्
जिघ्हत्स्य m. n. जिघ्हत्स्या f.

लिडादेश पर
जिजिघ्हत्स्वस् m. n. जिजिघ्हत्सुषी f.

अव्यय

तुमुन्
जिघ्हत्सितुम्

क्त्वा
जिघ्हत्सित्वा

ल्यप्
॰जिघ्हत्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria