Conjugation tables of ghas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghasāmi ghasāvaḥ ghasāmaḥ
Secondghasasi ghasathaḥ ghasatha
Thirdghasati ghasataḥ ghasanti


Imperfect

ActiveSingularDualPlural
Firstaghasam aghasāva aghasāma
Secondaghasaḥ aghasatam aghasata
Thirdaghasat aghasatām aghasan


Optative

ActiveSingularDualPlural
Firstghaseyam ghaseva ghasema
Secondghaseḥ ghasetam ghaseta
Thirdghaset ghasetām ghaseyuḥ


Imperative

ActiveSingularDualPlural
Firstghasāni ghasāva ghasāma
Secondghasa ghasatam ghasata
Thirdghasatu ghasatām ghasantu


Future

ActiveSingularDualPlural
Firstghatsyāmi ghatsyāvaḥ ghatsyāmaḥ
Secondghatsyasi ghatsyathaḥ ghatsyatha
Thirdghatsyati ghatsyataḥ ghatsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstghastāsmi ghastāsvaḥ ghastāsmaḥ
Secondghastāsi ghastāsthaḥ ghastāstha
Thirdghastā ghastārau ghastāraḥ


Perfect

ActiveSingularDualPlural
Firstjaghāsa jaghasa jakṣiva jakṣima
Secondjaghasitha jakṣathuḥ jakṣa
Thirdjaghāsa jakṣatuḥ jakṣuḥ


Aorist

ActiveSingularDualPlural
Firstaghasam aghasāva aghasāma
Secondaghasaḥ aghasatam aghasata
Thirdaghasat aghasatām aghasan


MiddleSingularDualPlural
Firstaghase aghasāvahi aghasāmahi
Secondaghasathāḥ aghasethām aghasadhvam
Thirdaghasata aghasetām aghasanta


Injunctive

ActiveSingularDualPlural
Firstghasam ghasāva ghasāma
Secondghasaḥ ghasatam ghasata
Thirdghasat ghasatām ghasan


MiddleSingularDualPlural
Firstghase ghasāvahi ghasāmahi
Secondghasathāḥ ghasethām ghasadhvam
Thirdghasata ghasetām ghasanta


Benedictive

ActiveSingularDualPlural
Firstghasyāsam ghasyāsva ghasyāsma
Secondghasyāḥ ghasyāstam ghasyāsta
Thirdghasyāt ghasyāstām ghasyāsuḥ

Participles

Present Active Participle
ghasat m. n. ghasantī f.

Future Active Participle
ghatsyat m. n. ghatsyantī f.

Perfect Active Participle
jakṣivas m. n. jakṣuṣī f.

Indeclinable forms

Infinitive
ghastum

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjighhatsāmi jighhatsāvaḥ jighhatsāmaḥ
Secondjighhatsasi jighhatsathaḥ jighhatsatha
Thirdjighhatsati jighhatsataḥ jighhatsanti


PassiveSingularDualPlural
Firstjighhatsye jighhatsyāvahe jighhatsyāmahe
Secondjighhatsyase jighhatsyethe jighhatsyadhve
Thirdjighhatsyate jighhatsyete jighhatsyante


Imperfect

ActiveSingularDualPlural
Firstajighhatsam ajighhatsāva ajighhatsāma
Secondajighhatsaḥ ajighhatsatam ajighhatsata
Thirdajighhatsat ajighhatsatām ajighhatsan


PassiveSingularDualPlural
Firstajighhatsye ajighhatsyāvahi ajighhatsyāmahi
Secondajighhatsyathāḥ ajighhatsyethām ajighhatsyadhvam
Thirdajighhatsyata ajighhatsyetām ajighhatsyanta


Optative

ActiveSingularDualPlural
Firstjighhatseyam jighhatseva jighhatsema
Secondjighhatseḥ jighhatsetam jighhatseta
Thirdjighhatset jighhatsetām jighhatseyuḥ


PassiveSingularDualPlural
Firstjighhatsyeya jighhatsyevahi jighhatsyemahi
Secondjighhatsyethāḥ jighhatsyeyāthām jighhatsyedhvam
Thirdjighhatsyeta jighhatsyeyātām jighhatsyeran


Imperative

ActiveSingularDualPlural
Firstjighhatsāni jighhatsāva jighhatsāma
Secondjighhatsa jighhatsatam jighhatsata
Thirdjighhatsatu jighhatsatām jighhatsantu


PassiveSingularDualPlural
Firstjighhatsyai jighhatsyāvahai jighhatsyāmahai
Secondjighhatsyasva jighhatsyethām jighhatsyadhvam
Thirdjighhatsyatām jighhatsyetām jighhatsyantām


Future

ActiveSingularDualPlural
Firstjighhatsyāmi jighhatsyāvaḥ jighhatsyāmaḥ
Secondjighhatsyasi jighhatsyathaḥ jighhatsyatha
Thirdjighhatsyati jighhatsyataḥ jighhatsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjighhatsitāsmi jighhatsitāsvaḥ jighhatsitāsmaḥ
Secondjighhatsitāsi jighhatsitāsthaḥ jighhatsitāstha
Thirdjighhatsitā jighhatsitārau jighhatsitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijighhatsa jijighhatsiva jijighhatsima
Secondjijighhatsitha jijighhatsathuḥ jijighhatsa
Thirdjijighhatsa jijighhatsatuḥ jijighhatsuḥ

Participles

Past Passive Participle
jighhatsita m. n. jighhatsitā f.

Past Active Participle
jighhatsitavat m. n. jighhatsitavatī f.

Present Active Participle
jighhatsat m. n. jighhatsantī f.

Present Passive Participle
jighhatsyamāna m. n. jighhatsyamānā f.

Future Active Participle
jighhatsyat m. n. jighhatsyantī f.

Future Passive Participle
jighhatsanīya m. n. jighhatsanīyā f.

Future Passive Participle
jighhatsya m. n. jighhatsyā f.

Perfect Active Participle
jijighhatsvas m. n. jijighhatsuṣī f.

Indeclinable forms

Infinitive
jighhatsitum

Absolutive
jighhatsitvā

Absolutive
-jighhatsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria