सुबन्तावली ?घसत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाघसत् घसन्ती घसती घसन्ति
सम्बोधनम्घसत् घसन्ती घसती घसन्ति
द्वितीयाघसत् घसन्ती घसती घसन्ति
तृतीयाघसता घसद्भ्याम् घसद्भिः
चतुर्थीघसते घसद्भ्याम् घसद्भ्यः
पञ्चमीघसतः घसद्भ्याम् घसद्भ्यः
षष्ठीघसतः घसतोः घसताम्
सप्तमीघसति घसतोः घसत्सु

अव्यय ॰घसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria