Conjugation tables of ?ghar

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgharayāmi gharayāvaḥ gharayāmaḥ
Secondgharayasi gharayathaḥ gharayatha
Thirdgharayati gharayataḥ gharayanti


MiddleSingularDualPlural
Firstgharaye gharayāvahe gharayāmahe
Secondgharayase gharayethe gharayadhve
Thirdgharayate gharayete gharayante


PassiveSingularDualPlural
Firstgharye gharyāvahe gharyāmahe
Secondgharyase gharyethe gharyadhve
Thirdgharyate gharyete gharyante


Imperfect

ActiveSingularDualPlural
Firstagharayam agharayāva agharayāma
Secondagharayaḥ agharayatam agharayata
Thirdagharayat agharayatām agharayan


MiddleSingularDualPlural
Firstagharaye agharayāvahi agharayāmahi
Secondagharayathāḥ agharayethām agharayadhvam
Thirdagharayata agharayetām agharayanta


PassiveSingularDualPlural
Firstagharye agharyāvahi agharyāmahi
Secondagharyathāḥ agharyethām agharyadhvam
Thirdagharyata agharyetām agharyanta


Optative

ActiveSingularDualPlural
Firstgharayeyam gharayeva gharayema
Secondgharayeḥ gharayetam gharayeta
Thirdgharayet gharayetām gharayeyuḥ


MiddleSingularDualPlural
Firstgharayeya gharayevahi gharayemahi
Secondgharayethāḥ gharayeyāthām gharayedhvam
Thirdgharayeta gharayeyātām gharayeran


PassiveSingularDualPlural
Firstgharyeya gharyevahi gharyemahi
Secondgharyethāḥ gharyeyāthām gharyedhvam
Thirdgharyeta gharyeyātām gharyeran


Imperative

ActiveSingularDualPlural
Firstgharayāṇi gharayāva gharayāma
Secondgharaya gharayatam gharayata
Thirdgharayatu gharayatām gharayantu


MiddleSingularDualPlural
Firstgharayai gharayāvahai gharayāmahai
Secondgharayasva gharayethām gharayadhvam
Thirdgharayatām gharayetām gharayantām


PassiveSingularDualPlural
Firstgharyai gharyāvahai gharyāmahai
Secondgharyasva gharyethām gharyadhvam
Thirdgharyatām gharyetām gharyantām


Future

ActiveSingularDualPlural
Firstgharayiṣyāmi gharayiṣyāvaḥ gharayiṣyāmaḥ
Secondgharayiṣyasi gharayiṣyathaḥ gharayiṣyatha
Thirdgharayiṣyati gharayiṣyataḥ gharayiṣyanti


MiddleSingularDualPlural
Firstgharayiṣye gharayiṣyāvahe gharayiṣyāmahe
Secondgharayiṣyase gharayiṣyethe gharayiṣyadhve
Thirdgharayiṣyate gharayiṣyete gharayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgharayitāsmi gharayitāsvaḥ gharayitāsmaḥ
Secondgharayitāsi gharayitāsthaḥ gharayitāstha
Thirdgharayitā gharayitārau gharayitāraḥ

Participles

Past Passive Participle
gharita m. n. gharitā f.

Past Active Participle
gharitavat m. n. gharitavatī f.

Present Active Participle
gharayat m. n. gharayantī f.

Present Middle Participle
gharayamāṇa m. n. gharayamāṇā f.

Present Passive Participle
gharyamāṇa m. n. gharyamāṇā f.

Future Active Participle
gharayiṣyat m. n. gharayiṣyantī f.

Future Middle Participle
gharayiṣyamāṇa m. n. gharayiṣyamāṇā f.

Future Passive Participle
gharayitavya m. n. gharayitavyā f.

Future Passive Participle
gharya m. n. gharyā f.

Future Passive Participle
gharaṇīya m. n. gharaṇīyā f.

Indeclinable forms

Infinitive
gharayitum

Absolutive
gharayitvā

Absolutive
-gharayya

Periphrastic Perfect
gharayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria