Declension table of ?gharitavat

Deva

MasculineSingularDualPlural
Nominativegharitavān gharitavantau gharitavantaḥ
Vocativegharitavan gharitavantau gharitavantaḥ
Accusativegharitavantam gharitavantau gharitavataḥ
Instrumentalgharitavatā gharitavadbhyām gharitavadbhiḥ
Dativegharitavate gharitavadbhyām gharitavadbhyaḥ
Ablativegharitavataḥ gharitavadbhyām gharitavadbhyaḥ
Genitivegharitavataḥ gharitavatoḥ gharitavatām
Locativegharitavati gharitavatoḥ gharitavatsu

Compound gharitavat -

Adverb -gharitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria