तिङन्तावली ?घर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघरयति घरयतः घरयन्ति
मध्यमघरयसि घरयथः घरयथ
उत्तमघरयामि घरयावः घरयामः


आत्मनेपदेएकद्विबहु
प्रथमघरयते घरयेते घरयन्ते
मध्यमघरयसे घरयेथे घरयध्वे
उत्तमघरये घरयावहे घरयामहे


कर्मणिएकद्विबहु
प्रथमघर्यते घर्येते घर्यन्ते
मध्यमघर्यसे घर्येथे घर्यध्वे
उत्तमघर्ये घर्यावहे घर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघरयत् अघरयताम् अघरयन्
मध्यमअघरयः अघरयतम् अघरयत
उत्तमअघरयम् अघरयाव अघरयाम


आत्मनेपदेएकद्विबहु
प्रथमअघरयत अघरयेताम् अघरयन्त
मध्यमअघरयथाः अघरयेथाम् अघरयध्वम्
उत्तमअघरये अघरयावहि अघरयामहि


कर्मणिएकद्विबहु
प्रथमअघर्यत अघर्येताम् अघर्यन्त
मध्यमअघर्यथाः अघर्येथाम् अघर्यध्वम्
उत्तमअघर्ये अघर्यावहि अघर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघरयेत् घरयेताम् घरयेयुः
मध्यमघरयेः घरयेतम् घरयेत
उत्तमघरयेयम् घरयेव घरयेम


आत्मनेपदेएकद्विबहु
प्रथमघरयेत घरयेयाताम् घरयेरन्
मध्यमघरयेथाः घरयेयाथाम् घरयेध्वम्
उत्तमघरयेय घरयेवहि घरयेमहि


कर्मणिएकद्विबहु
प्रथमघर्येत घर्येयाताम् घर्येरन्
मध्यमघर्येथाः घर्येयाथाम् घर्येध्वम्
उत्तमघर्येय घर्येवहि घर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघरयतु घरयताम् घरयन्तु
मध्यमघरय घरयतम् घरयत
उत्तमघरयाणि घरयाव घरयाम


आत्मनेपदेएकद्विबहु
प्रथमघरयताम् घरयेताम् घरयन्ताम्
मध्यमघरयस्व घरयेथाम् घरयध्वम्
उत्तमघरयै घरयावहै घरयामहै


कर्मणिएकद्विबहु
प्रथमघर्यताम् घर्येताम् घर्यन्ताम्
मध्यमघर्यस्व घर्येथाम् घर्यध्वम्
उत्तमघर्यै घर्यावहै घर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघरयिष्यति घरयिष्यतः घरयिष्यन्ति
मध्यमघरयिष्यसि घरयिष्यथः घरयिष्यथ
उत्तमघरयिष्यामि घरयिष्यावः घरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघरयिष्यते घरयिष्येते घरयिष्यन्ते
मध्यमघरयिष्यसे घरयिष्येथे घरयिष्यध्वे
उत्तमघरयिष्ये घरयिष्यावहे घरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघरयिता घरयितारौ घरयितारः
मध्यमघरयितासि घरयितास्थः घरयितास्थ
उत्तमघरयितास्मि घरयितास्वः घरयितास्मः

कृदन्त

क्त
घरित m. n. घरिता f.

क्तवतु
घरितवत् m. n. घरितवती f.

शतृ
घरयत् m. n. घरयन्ती f.

शानच्
घरयमाण m. n. घरयमाणा f.

शानच् कर्मणि
घर्यमाण m. n. घर्यमाणा f.

लुडादेश पर
घरयिष्यत् m. n. घरयिष्यन्ती f.

लुडादेश आत्म
घरयिष्यमाण m. n. घरयिष्यमाणा f.

तव्य
घरयितव्य m. n. घरयितव्या f.

यत्
घर्य m. n. घर्या f.

अनीयर्
घरणीय m. n. घरणीया f.

अव्यय

तुमुन्
घरयितुम्

क्त्वा
घरयित्वा

ल्यप्
॰घरय्य

लिट्
घरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria