तिङन्तावली ?घग्घ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घग्घति
घग्घतः
घग्घन्ति
मध्यम
घग्घसि
घग्घथः
घग्घथ
उत्तम
घग्घामि
घग्घावः
घग्घामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घग्घते
घग्घेते
घग्घन्ते
मध्यम
घग्घसे
घग्घेथे
घग्घध्वे
उत्तम
घग्घे
घग्घावहे
घग्घामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घग्घ्यते
घग्घ्येते
घग्घ्यन्ते
मध्यम
घग्घ्यसे
घग्घ्येथे
घग्घ्यध्वे
उत्तम
घग्घ्ये
घग्घ्यावहे
घग्घ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघग्घत्
अघग्घताम्
अघग्घन्
मध्यम
अघग्घः
अघग्घतम्
अघग्घत
उत्तम
अघग्घम्
अघग्घाव
अघग्घाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघग्घत
अघग्घेताम्
अघग्घन्त
मध्यम
अघग्घथाः
अघग्घेथाम्
अघग्घध्वम्
उत्तम
अघग्घे
अघग्घावहि
अघग्घामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघग्घ्यत
अघग्घ्येताम्
अघग्घ्यन्त
मध्यम
अघग्घ्यथाः
अघग्घ्येथाम्
अघग्घ्यध्वम्
उत्तम
अघग्घ्ये
अघग्घ्यावहि
अघग्घ्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घग्घेत्
घग्घेताम्
घग्घेयुः
मध्यम
घग्घेः
घग्घेतम्
घग्घेत
उत्तम
घग्घेयम्
घग्घेव
घग्घेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घग्घेत
घग्घेयाताम्
घग्घेरन्
मध्यम
घग्घेथाः
घग्घेयाथाम्
घग्घेध्वम्
उत्तम
घग्घेय
घग्घेवहि
घग्घेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घग्घ्येत
घग्घ्येयाताम्
घग्घ्येरन्
मध्यम
घग्घ्येथाः
घग्घ्येयाथाम्
घग्घ्येध्वम्
उत्तम
घग्घ्येय
घग्घ्येवहि
घग्घ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घग्घतु
घग्घताम्
घग्घन्तु
मध्यम
घग्घ
घग्घतम्
घग्घत
उत्तम
घग्घानि
घग्घाव
घग्घाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घग्घताम्
घग्घेताम्
घग्घन्ताम्
मध्यम
घग्घस्व
घग्घेथाम्
घग्घध्वम्
उत्तम
घग्घै
घग्घावहै
घग्घामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घग्घ्यताम्
घग्घ्येताम्
घग्घ्यन्ताम्
मध्यम
घग्घ्यस्व
घग्घ्येथाम्
घग्घ्यध्वम्
उत्तम
घग्घ्यै
घग्घ्यावहै
घग्घ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घग्घिष्यति
घग्घिष्यतः
घग्घिष्यन्ति
मध्यम
घग्घिष्यसि
घग्घिष्यथः
घग्घिष्यथ
उत्तम
घग्घिष्यामि
घग्घिष्यावः
घग्घिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घग्घिष्यते
घग्घिष्येते
घग्घिष्यन्ते
मध्यम
घग्घिष्यसे
घग्घिष्येथे
घग्घिष्यध्वे
उत्तम
घग्घिष्ये
घग्घिष्यावहे
घग्घिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घग्घिता
घग्घितारौ
घग्घितारः
मध्यम
घग्घितासि
घग्घितास्थः
घग्घितास्थ
उत्तम
घग्घितास्मि
घग्घितास्वः
घग्घितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जघग्घ
जघग्घतुः
जघग्घुः
मध्यम
जघग्घिथ
जघग्घथुः
जघग्घ
उत्तम
जघग्घ
जघग्घिव
जघग्घिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जघग्घे
जघग्घाते
जघग्घिरे
मध्यम
जघग्घिषे
जघग्घाथे
जघग्घिध्वे
उत्तम
जघग्घे
जघग्घिवहे
जघग्घिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घग्घ्यात्
घग्घ्यास्ताम्
घग्घ्यासुः
मध्यम
घग्घ्याः
घग्घ्यास्तम्
घग्घ्यास्त
उत्तम
घग्घ्यासम्
घग्घ्यास्व
घग्घ्यास्म
कृदन्त
क्त
घग्घित
m.
n.
घग्घिता
f.
क्तवतु
घग्घितवत्
m.
n.
घग्घितवती
f.
शतृ
घग्घत्
m.
n.
घग्घन्ती
f.
शानच्
घग्घमान
m.
n.
घग्घमाना
f.
शानच् कर्मणि
घग्घ्यमान
m.
n.
घग्घ्यमाना
f.
लुडादेश पर
घग्घिष्यत्
m.
n.
घग्घिष्यन्ती
f.
लुडादेश आत्म
घग्घिष्यमाण
m.
n.
घग्घिष्यमाणा
f.
तव्य
घग्घितव्य
m.
n.
घग्घितव्या
f.
यत्
घग्घ्य
m.
n.
घग्घ्या
f.
अनीयर्
घग्घनीय
m.
n.
घग्घनीया
f.
लिडादेश पर
जघग्घ्वस्
m.
n.
जघग्घुषी
f.
लिडादेश आत्म
जघग्घान
m.
n.
जघग्घाना
f.
अव्यय
तुमुन्
घग्घितुम्
क्त्वा
घग्घित्वा
ल्यप्
॰घग्घ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023