तिङन्तावली ?घग्घ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघग्घति घग्घतः घग्घन्ति
मध्यमघग्घसि घग्घथः घग्घथ
उत्तमघग्घामि घग्घावः घग्घामः


आत्मनेपदेएकद्विबहु
प्रथमघग्घते घग्घेते घग्घन्ते
मध्यमघग्घसे घग्घेथे घग्घध्वे
उत्तमघग्घे घग्घावहे घग्घामहे


कर्मणिएकद्विबहु
प्रथमघग्घ्यते घग्घ्येते घग्घ्यन्ते
मध्यमघग्घ्यसे घग्घ्येथे घग्घ्यध्वे
उत्तमघग्घ्ये घग्घ्यावहे घग्घ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघग्घत् अघग्घताम् अघग्घन्
मध्यमअघग्घः अघग्घतम् अघग्घत
उत्तमअघग्घम् अघग्घाव अघग्घाम


आत्मनेपदेएकद्विबहु
प्रथमअघग्घत अघग्घेताम् अघग्घन्त
मध्यमअघग्घथाः अघग्घेथाम् अघग्घध्वम्
उत्तमअघग्घे अघग्घावहि अघग्घामहि


कर्मणिएकद्विबहु
प्रथमअघग्घ्यत अघग्घ्येताम् अघग्घ्यन्त
मध्यमअघग्घ्यथाः अघग्घ्येथाम् अघग्घ्यध्वम्
उत्तमअघग्घ्ये अघग्घ्यावहि अघग्घ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघग्घेत् घग्घेताम् घग्घेयुः
मध्यमघग्घेः घग्घेतम् घग्घेत
उत्तमघग्घेयम् घग्घेव घग्घेम


आत्मनेपदेएकद्विबहु
प्रथमघग्घेत घग्घेयाताम् घग्घेरन्
मध्यमघग्घेथाः घग्घेयाथाम् घग्घेध्वम्
उत्तमघग्घेय घग्घेवहि घग्घेमहि


कर्मणिएकद्विबहु
प्रथमघग्घ्येत घग्घ्येयाताम् घग्घ्येरन्
मध्यमघग्घ्येथाः घग्घ्येयाथाम् घग्घ्येध्वम्
उत्तमघग्घ्येय घग्घ्येवहि घग्घ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघग्घतु घग्घताम् घग्घन्तु
मध्यमघग्घ घग्घतम् घग्घत
उत्तमघग्घानि घग्घाव घग्घाम


आत्मनेपदेएकद्विबहु
प्रथमघग्घताम् घग्घेताम् घग्घन्ताम्
मध्यमघग्घस्व घग्घेथाम् घग्घध्वम्
उत्तमघग्घै घग्घावहै घग्घामहै


कर्मणिएकद्विबहु
प्रथमघग्घ्यताम् घग्घ्येताम् घग्घ्यन्ताम्
मध्यमघग्घ्यस्व घग्घ्येथाम् घग्घ्यध्वम्
उत्तमघग्घ्यै घग्घ्यावहै घग्घ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघग्घिष्यति घग्घिष्यतः घग्घिष्यन्ति
मध्यमघग्घिष्यसि घग्घिष्यथः घग्घिष्यथ
उत्तमघग्घिष्यामि घग्घिष्यावः घग्घिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघग्घिष्यते घग्घिष्येते घग्घिष्यन्ते
मध्यमघग्घिष्यसे घग्घिष्येथे घग्घिष्यध्वे
उत्तमघग्घिष्ये घग्घिष्यावहे घग्घिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघग्घिता घग्घितारौ घग्घितारः
मध्यमघग्घितासि घग्घितास्थः घग्घितास्थ
उत्तमघग्घितास्मि घग्घितास्वः घग्घितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघग्घ जघग्घतुः जघग्घुः
मध्यमजघग्घिथ जघग्घथुः जघग्घ
उत्तमजघग्घ जघग्घिव जघग्घिम


आत्मनेपदेएकद्विबहु
प्रथमजघग्घे जघग्घाते जघग्घिरे
मध्यमजघग्घिषे जघग्घाथे जघग्घिध्वे
उत्तमजघग्घे जघग्घिवहे जघग्घिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघग्घ्यात् घग्घ्यास्ताम् घग्घ्यासुः
मध्यमघग्घ्याः घग्घ्यास्तम् घग्घ्यास्त
उत्तमघग्घ्यासम् घग्घ्यास्व घग्घ्यास्म

कृदन्त

क्त
घग्घित m. n. घग्घिता f.

क्तवतु
घग्घितवत् m. n. घग्घितवती f.

शतृ
घग्घत् m. n. घग्घन्ती f.

शानच्
घग्घमान m. n. घग्घमाना f.

शानच् कर्मणि
घग्घ्यमान m. n. घग्घ्यमाना f.

लुडादेश पर
घग्घिष्यत् m. n. घग्घिष्यन्ती f.

लुडादेश आत्म
घग्घिष्यमाण m. n. घग्घिष्यमाणा f.

तव्य
घग्घितव्य m. n. घग्घितव्या f.

यत्
घग्घ्य m. n. घग्घ्या f.

अनीयर्
घग्घनीय m. n. घग्घनीया f.

लिडादेश पर
जघग्घ्वस् m. n. जघग्घुषी f.

लिडादेश आत्म
जघग्घान m. n. जघग्घाना f.

अव्यय

तुमुन्
घग्घितुम्

क्त्वा
घग्घित्वा

ल्यप्
॰घग्घ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria