सुबन्तावली ?घग्घिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघग्घिष्यन्ती घग्घिष्यन्त्यौ घग्घिष्यन्त्यः
सम्बोधनम्घग्घिष्यन्ति घग्घिष्यन्त्यौ घग्घिष्यन्त्यः
द्वितीयाघग्घिष्यन्तीम् घग्घिष्यन्त्यौ घग्घिष्यन्तीः
तृतीयाघग्घिष्यन्त्या घग्घिष्यन्तीभ्याम् घग्घिष्यन्तीभिः
चतुर्थीघग्घिष्यन्त्यै घग्घिष्यन्तीभ्याम् घग्घिष्यन्तीभ्यः
पञ्चमीघग्घिष्यन्त्याः घग्घिष्यन्तीभ्याम् घग्घिष्यन्तीभ्यः
षष्ठीघग्घिष्यन्त्याः घग्घिष्यन्त्योः घग्घिष्यन्तीनाम्
सप्तमीघग्घिष्यन्त्याम् घग्घिष्यन्त्योः घग्घिष्यन्तीषु

समास घग्घिष्यन्ति घग्घिष्यन्ती

अव्यय ॰घग्घिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria