सुबन्तावली ?जघग्घुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजघग्घुषी जघग्घुष्यौ जघग्घुष्यः
सम्बोधनम्जघग्घुषि जघग्घुष्यौ जघग्घुष्यः
द्वितीयाजघग्घुषीम् जघग्घुष्यौ जघग्घुषीः
तृतीयाजघग्घुष्या जघग्घुषीभ्याम् जघग्घुषीभिः
चतुर्थीजघग्घुष्यै जघग्घुषीभ्याम् जघग्घुषीभ्यः
पञ्चमीजघग्घुष्याः जघग्घुषीभ्याम् जघग्घुषीभ्यः
षष्ठीजघग्घुष्याः जघग्घुष्योः जघग्घुषीणाम्
सप्तमीजघग्घुष्याम् जघग्घुष्योः जघग्घुषीषु

समास जघग्घुषि जघग्घुषी

अव्यय ॰जघग्घुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria