सुबन्तावली ?घाटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघाटयिष्यमाणः घाटयिष्यमाणौ घाटयिष्यमाणाः
सम्बोधनम्घाटयिष्यमाण घाटयिष्यमाणौ घाटयिष्यमाणाः
द्वितीयाघाटयिष्यमाणम् घाटयिष्यमाणौ घाटयिष्यमाणान्
तृतीयाघाटयिष्यमाणेन घाटयिष्यमाणाभ्याम् घाटयिष्यमाणैः घाटयिष्यमाणेभिः
चतुर्थीघाटयिष्यमाणाय घाटयिष्यमाणाभ्याम् घाटयिष्यमाणेभ्यः
पञ्चमीघाटयिष्यमाणात् घाटयिष्यमाणाभ्याम् घाटयिष्यमाणेभ्यः
षष्ठीघाटयिष्यमाणस्य घाटयिष्यमाणयोः घाटयिष्यमाणानाम्
सप्तमीघाटयिष्यमाणे घाटयिष्यमाणयोः घाटयिष्यमाणेषु

समास घाटयिष्यमाण

अव्यय ॰घाटयिष्यमाणम् ॰घाटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria