सुबन्तावली ?घाटयत्

Roma

पुमान्एकद्विबहु
प्रथमाघाटयन् घाटयन्तौ घाटयन्तः
सम्बोधनम्घाटयन् घाटयन्तौ घाटयन्तः
द्वितीयाघाटयन्तम् घाटयन्तौ घाटयतः
तृतीयाघाटयता घाटयद्भ्याम् घाटयद्भिः
चतुर्थीघाटयते घाटयद्भ्याम् घाटयद्भ्यः
पञ्चमीघाटयतः घाटयद्भ्याम् घाटयद्भ्यः
षष्ठीघाटयतः घाटयतोः घाटयताम्
सप्तमीघाटयति घाटयतोः घाटयत्सु

समास घाटयत्

अव्यय ॰घाटयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria