सुबन्तावली ?घण्टिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघण्टिष्यमाणः घण्टिष्यमाणौ घण्टिष्यमाणाः
सम्बोधनम्घण्टिष्यमाण घण्टिष्यमाणौ घण्टिष्यमाणाः
द्वितीयाघण्टिष्यमाणम् घण्टिष्यमाणौ घण्टिष्यमाणान्
तृतीयाघण्टिष्यमाणेन घण्टिष्यमाणाभ्याम् घण्टिष्यमाणैः घण्टिष्यमाणेभिः
चतुर्थीघण्टिष्यमाणाय घण्टिष्यमाणाभ्याम् घण्टिष्यमाणेभ्यः
पञ्चमीघण्टिष्यमाणात् घण्टिष्यमाणाभ्याम् घण्टिष्यमाणेभ्यः
षष्ठीघण्टिष्यमाणस्य घण्टिष्यमाणयोः घण्टिष्यमाणानाम्
सप्तमीघण्टिष्यमाणे घण्टिष्यमाणयोः घण्टिष्यमाणेषु

समास घण्टिष्यमाण

अव्यय ॰घण्टिष्यमाणम् ॰घण्टिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria