Conjugation tables of ghṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgharṣāmi gharṣāvaḥ gharṣāmaḥ
Secondgharṣasi gharṣathaḥ gharṣatha
Thirdgharṣati gharṣataḥ gharṣanti


PassiveSingularDualPlural
Firstghṛṣye ghṛṣyāvahe ghṛṣyāmahe
Secondghṛṣyase ghṛṣyethe ghṛṣyadhve
Thirdghṛṣyate ghṛṣyete ghṛṣyante


Imperfect

ActiveSingularDualPlural
Firstagharṣam agharṣāva agharṣāma
Secondagharṣaḥ agharṣatam agharṣata
Thirdagharṣat agharṣatām agharṣan


PassiveSingularDualPlural
Firstaghṛṣye aghṛṣyāvahi aghṛṣyāmahi
Secondaghṛṣyathāḥ aghṛṣyethām aghṛṣyadhvam
Thirdaghṛṣyata aghṛṣyetām aghṛṣyanta


Optative

ActiveSingularDualPlural
Firstgharṣeyam gharṣeva gharṣema
Secondgharṣeḥ gharṣetam gharṣeta
Thirdgharṣet gharṣetām gharṣeyuḥ


PassiveSingularDualPlural
Firstghṛṣyeya ghṛṣyevahi ghṛṣyemahi
Secondghṛṣyethāḥ ghṛṣyeyāthām ghṛṣyedhvam
Thirdghṛṣyeta ghṛṣyeyātām ghṛṣyeran


Imperative

ActiveSingularDualPlural
Firstgharṣāṇi gharṣāva gharṣāma
Secondgharṣa gharṣatam gharṣata
Thirdgharṣatu gharṣatām gharṣantu


PassiveSingularDualPlural
Firstghṛṣyai ghṛṣyāvahai ghṛṣyāmahai
Secondghṛṣyasva ghṛṣyethām ghṛṣyadhvam
Thirdghṛṣyatām ghṛṣyetām ghṛṣyantām


Future

ActiveSingularDualPlural
Firstgharṣiṣyāmi gharṣiṣyāvaḥ gharṣiṣyāmaḥ
Secondgharṣiṣyasi gharṣiṣyathaḥ gharṣiṣyatha
Thirdgharṣiṣyati gharṣiṣyataḥ gharṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgharṣitāsmi gharṣitāsvaḥ gharṣitāsmaḥ
Secondgharṣitāsi gharṣitāsthaḥ gharṣitāstha
Thirdgharṣitā gharṣitārau gharṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagharṣa jaghṛṣiva jaghṛṣima
Secondjagharṣitha jaghṛṣathuḥ jaghṛṣa
Thirdjagharṣa jaghṛṣatuḥ jaghṛṣuḥ


Benedictive

ActiveSingularDualPlural
Firstghṛṣyāsam ghṛṣyāsva ghṛṣyāsma
Secondghṛṣyāḥ ghṛṣyāstam ghṛṣyāsta
Thirdghṛṣyāt ghṛṣyāstām ghṛṣyāsuḥ

Participles

Past Passive Participle
ghṛṣṭa m. n. ghṛṣṭā f.

Past Active Participle
ghṛṣṭavat m. n. ghṛṣṭavatī f.

Present Active Participle
gharṣat m. n. gharṣantī f.

Present Passive Participle
ghṛṣyamāṇa m. n. ghṛṣyamāṇā f.

Future Active Participle
gharṣiṣyat m. n. gharṣiṣyantī f.

Future Passive Participle
gharṣitavya m. n. gharṣitavyā f.

Future Passive Participle
ghṛṣya m. n. ghṛṣyā f.

Future Passive Participle
gharṣaṇīya m. n. gharṣaṇīyā f.

Perfect Active Participle
jaghṛṣvas m. n. jaghṛṣuṣī f.

Indeclinable forms

Infinitive
gharṣitum

Absolutive
ghṛṣṭvā

Absolutive
gharṣitvā

Absolutive
-ghṛṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria