Declension table of ?ghṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeghṛṣṭavatī ghṛṣṭavatyau ghṛṣṭavatyaḥ
Vocativeghṛṣṭavati ghṛṣṭavatyau ghṛṣṭavatyaḥ
Accusativeghṛṣṭavatīm ghṛṣṭavatyau ghṛṣṭavatīḥ
Instrumentalghṛṣṭavatyā ghṛṣṭavatībhyām ghṛṣṭavatībhiḥ
Dativeghṛṣṭavatyai ghṛṣṭavatībhyām ghṛṣṭavatībhyaḥ
Ablativeghṛṣṭavatyāḥ ghṛṣṭavatībhyām ghṛṣṭavatībhyaḥ
Genitiveghṛṣṭavatyāḥ ghṛṣṭavatyoḥ ghṛṣṭavatīnām
Locativeghṛṣṭavatyām ghṛṣṭavatyoḥ ghṛṣṭavatīṣu

Compound ghṛṣṭavati - ghṛṣṭavatī -

Adverb -ghṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria