Declension table of ?ghṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghṛṣyamāṇā ghṛṣyamāṇe ghṛṣyamāṇāḥ
Vocativeghṛṣyamāṇe ghṛṣyamāṇe ghṛṣyamāṇāḥ
Accusativeghṛṣyamāṇām ghṛṣyamāṇe ghṛṣyamāṇāḥ
Instrumentalghṛṣyamāṇayā ghṛṣyamāṇābhyām ghṛṣyamāṇābhiḥ
Dativeghṛṣyamāṇāyai ghṛṣyamāṇābhyām ghṛṣyamāṇābhyaḥ
Ablativeghṛṣyamāṇāyāḥ ghṛṣyamāṇābhyām ghṛṣyamāṇābhyaḥ
Genitiveghṛṣyamāṇāyāḥ ghṛṣyamāṇayoḥ ghṛṣyamāṇānām
Locativeghṛṣyamāṇāyām ghṛṣyamāṇayoḥ ghṛṣyamāṇāsu

Adverb -ghṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria