सुबन्तावली ?गजयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागजयन्ती गजयन्त्यौ गजयन्त्यः
सम्बोधनम्गजयन्ति गजयन्त्यौ गजयन्त्यः
द्वितीयागजयन्तीम् गजयन्त्यौ गजयन्तीः
तृतीयागजयन्त्या गजयन्तीभ्याम् गजयन्तीभिः
चतुर्थीगजयन्त्यै गजयन्तीभ्याम् गजयन्तीभ्यः
पञ्चमीगजयन्त्याः गजयन्तीभ्याम् गजयन्तीभ्यः
षष्ठीगजयन्त्याः गजयन्त्योः गजयन्तीनाम्
सप्तमीगजयन्त्याम् गजयन्त्योः गजयन्तीषु

समास गजयन्ति गजयन्ती

अव्यय ॰गजयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria