सुबन्तावली ?गजयत्

Roma

पुमान्एकद्विबहु
प्रथमागजयन् गजयन्तौ गजयन्तः
सम्बोधनम्गजयन् गजयन्तौ गजयन्तः
द्वितीयागजयन्तम् गजयन्तौ गजयतः
तृतीयागजयता गजयद्भ्याम् गजयद्भिः
चतुर्थीगजयते गजयद्भ्याम् गजयद्भ्यः
पञ्चमीगजयतः गजयद्भ्याम् गजयद्भ्यः
षष्ठीगजयतः गजयतोः गजयताम्
सप्तमीगजयति गजयतोः गजयत्सु

समास गजयत्

अव्यय ॰गजयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria