तिङन्तावली एध्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमएधते एधेते एधन्ते
मध्यमएधसे एधेथे एधध्वे
उत्तमएधे एधावहे एधामहे


कर्मणिएकद्विबहु
प्रथमएध्यते एध्येते एध्यन्ते
मध्यमएध्यसे एध्येथे एध्यध्वे
उत्तमएध्ये एध्यावहे एध्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐधत ऐधेताम् ऐधन्त
मध्यमऐधथाः ऐधेथाम् ऐधध्वम्
उत्तमऐधे ऐधावहि ऐधामहि


कर्मणिएकद्विबहु
प्रथमऐध्यत ऐध्येताम् ऐध्यन्त
मध्यमऐध्यथाः ऐध्येथाम् ऐध्यध्वम्
उत्तमऐध्ये ऐध्यावहि ऐध्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमएधेत एधेयाताम् एधेरन्
मध्यमएधेथाः एधेयाथाम् एधेध्वम्
उत्तमएधेय एधेवहि एधेमहि


कर्मणिएकद्विबहु
प्रथमएध्येत एध्येयाताम् एध्येरन्
मध्यमएध्येथाः एध्येयाथाम् एध्येध्वम्
उत्तमएध्येय एध्येवहि एध्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमएधताम् एधेताम् एधन्ताम्
मध्यमएधस्व एधेथाम् एधध्वम्
उत्तमएधै एधावहै एधामहै


कर्मणिएकद्विबहु
प्रथमएध्यताम् एध्येताम् एध्यन्ताम्
मध्यमएध्यस्व एध्येथाम् एध्यध्वम्
उत्तमएध्यै एध्यावहै एध्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमएधिष्यते एधिष्येते एधिष्यन्ते
मध्यमएधिष्यसे एधिष्येथे एधिष्यध्वे
उत्तमएधिष्ये एधिष्यावहे एधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएधिता एधितारौ एधितारः
मध्यमएधितासि एधितास्थः एधितास्थ
उत्तमएधितास्मि एधितास्वः एधितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमएधे एधाते एधिरे
मध्यमएधिषे एधाथे एधिध्वे
उत्तमएधे एधिवहे एधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमएध्यात् एध्यास्ताम् एध्यासुः
मध्यमएध्याः एध्यास्तम् एध्यास्त
उत्तमएध्यासम् एध्यास्व एध्यास्म

कृदन्त

क्त
एधित m. n. एधिता f.

क्तवतु
एधितवत् m. n. एधितवती f.

शानच्
एधमान m. n. एधमाना f.

शानच् कर्मणि
एध्यमान m. n. एध्यमाना f.

लुडादेश आत्म
एधिष्यमाण m. n. एधिष्यमाणा f.

तव्य
एधितव्य m. n. एधितव्या f.

यत्
एध्य m. n. एध्या f.

अनीयर्
एधनीय m. n. एधनीया f.

लिडादेश आत्म
एधान m. n. एधाना f.

अव्यय

तुमुन्
एधितुम्

क्त्वा
एधित्वा

ल्यप्
॰एध्य

लिट्
एधाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमएधयति एधयतः एधयन्ति
मध्यमएधयसि एधयथः एधयथ
उत्तमएधयामि एधयावः एधयामः


आत्मनेपदेएकद्विबहु
प्रथमएधयते एधयेते एधयन्ते
मध्यमएधयसे एधयेथे एधयध्वे
उत्तमएधये एधयावहे एधयामहे


कर्मणिएकद्विबहु
प्रथमएध्यते एध्येते एध्यन्ते
मध्यमएध्यसे एध्येथे एध्यध्वे
उत्तमएध्ये एध्यावहे एध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐधयत् ऐधयताम् ऐधयन्
मध्यमऐधयः ऐधयतम् ऐधयत
उत्तमऐधयम् ऐधयाव ऐधयाम


आत्मनेपदेएकद्विबहु
प्रथमऐधयत ऐधयेताम् ऐधयन्त
मध्यमऐधयथाः ऐधयेथाम् ऐधयध्वम्
उत्तमऐधये ऐधयावहि ऐधयामहि


कर्मणिएकद्विबहु
प्रथमऐध्यत ऐध्येताम् ऐध्यन्त
मध्यमऐध्यथाः ऐध्येथाम् ऐध्यध्वम्
उत्तमऐध्ये ऐध्यावहि ऐध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएधयेत् एधयेताम् एधयेयुः
मध्यमएधयेः एधयेतम् एधयेत
उत्तमएधयेयम् एधयेव एधयेम


आत्मनेपदेएकद्विबहु
प्रथमएधयेत एधयेयाताम् एधयेरन्
मध्यमएधयेथाः एधयेयाथाम् एधयेध्वम्
उत्तमएधयेय एधयेवहि एधयेमहि


कर्मणिएकद्विबहु
प्रथमएध्येत एध्येयाताम् एध्येरन्
मध्यमएध्येथाः एध्येयाथाम् एध्येध्वम्
उत्तमएध्येय एध्येवहि एध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएधयतु एधयताम् एधयन्तु
मध्यमएधय एधयतम् एधयत
उत्तमएधयानि एधयाव एधयाम


आत्मनेपदेएकद्विबहु
प्रथमएधयताम् एधयेताम् एधयन्ताम्
मध्यमएधयस्व एधयेथाम् एधयध्वम्
उत्तमएधयै एधयावहै एधयामहै


कर्मणिएकद्विबहु
प्रथमएध्यताम् एध्येताम् एध्यन्ताम्
मध्यमएध्यस्व एध्येथाम् एध्यध्वम्
उत्तमएध्यै एध्यावहै एध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएधयिष्यति एधयिष्यतः एधयिष्यन्ति
मध्यमएधयिष्यसि एधयिष्यथः एधयिष्यथ
उत्तमएधयिष्यामि एधयिष्यावः एधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएधयिष्यते एधयिष्येते एधयिष्यन्ते
मध्यमएधयिष्यसे एधयिष्येथे एधयिष्यध्वे
उत्तमएधयिष्ये एधयिष्यावहे एधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएधयिता एधयितारौ एधयितारः
मध्यमएधयितासि एधयितास्थः एधयितास्थ
उत्तमएधयितास्मि एधयितास्वः एधयितास्मः

कृदन्त

क्त
एधित m. n. एधिता f.

क्तवतु
एधितवत् m. n. एधितवती f.

शतृ
एधयत् m. n. एधयन्ती f.

शानच्
एधयमान m. n. एधयमाना f.

शानच् कर्मणि
एध्यमान m. n. एध्यमाना f.

लुडादेश पर
एधयिष्यत् m. n. एधयिष्यन्ती f.

लुडादेश आत्म
एधयिष्यमाण m. n. एधयिष्यमाणा f.

यत्
एध्य m. n. एध्या f.

अनीयर्
एधनीय m. n. एधनीया f.

तव्य
एधयितव्य m. n. एधयितव्या f.

अव्यय

तुमुन्
एधयितुम्

क्त्वा
एधयित्वा

ल्यप्
॰एध्य

लिट्
एधयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria