Conjugation tables of edh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstedhe edhāvahe edhāmahe
Secondedhase edhethe edhadhve
Thirdedhate edhete edhante


PassiveSingularDualPlural
Firstedhye edhyāvahe edhyāmahe
Secondedhyase edhyethe edhyadhve
Thirdedhyate edhyete edhyante


Imperfect

MiddleSingularDualPlural
Firstaidhe aidhāvahi aidhāmahi
Secondaidhathāḥ aidhethām aidhadhvam
Thirdaidhata aidhetām aidhanta


PassiveSingularDualPlural
Firstaidhye aidhyāvahi aidhyāmahi
Secondaidhyathāḥ aidhyethām aidhyadhvam
Thirdaidhyata aidhyetām aidhyanta


Optative

MiddleSingularDualPlural
Firstedheya edhevahi edhemahi
Secondedhethāḥ edheyāthām edhedhvam
Thirdedheta edheyātām edheran


PassiveSingularDualPlural
Firstedhyeya edhyevahi edhyemahi
Secondedhyethāḥ edhyeyāthām edhyedhvam
Thirdedhyeta edhyeyātām edhyeran


Imperative

MiddleSingularDualPlural
Firstedhai edhāvahai edhāmahai
Secondedhasva edhethām edhadhvam
Thirdedhatām edhetām edhantām


PassiveSingularDualPlural
Firstedhyai edhyāvahai edhyāmahai
Secondedhyasva edhyethām edhyadhvam
Thirdedhyatām edhyetām edhyantām


Future

MiddleSingularDualPlural
Firstedhiṣye edhiṣyāvahe edhiṣyāmahe
Secondedhiṣyase edhiṣyethe edhiṣyadhve
Thirdedhiṣyate edhiṣyete edhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstedhitāsmi edhitāsvaḥ edhitāsmaḥ
Secondedhitāsi edhitāsthaḥ edhitāstha
Thirdedhitā edhitārau edhitāraḥ


Perfect

MiddleSingularDualPlural
Firstedhe edhivahe edhimahe
Secondedhiṣe edhāthe edhidhve
Thirdedhe edhāte edhire


Benedictive

ActiveSingularDualPlural
Firstedhyāsam edhyāsva edhyāsma
Secondedhyāḥ edhyāstam edhyāsta
Thirdedhyāt edhyāstām edhyāsuḥ

Participles

Past Passive Participle
edhita m. n. edhitā f.

Past Active Participle
edhitavat m. n. edhitavatī f.

Present Middle Participle
edhamāna m. n. edhamānā f.

Present Passive Participle
edhyamāna m. n. edhyamānā f.

Future Middle Participle
edhiṣyamāṇa m. n. edhiṣyamāṇā f.

Future Passive Participle
edhitavya m. n. edhitavyā f.

Future Passive Participle
edhya m. n. edhyā f.

Future Passive Participle
edhanīya m. n. edhanīyā f.

Perfect Middle Participle
edhāna m. n. edhānā f.

Indeclinable forms

Infinitive
edhitum

Absolutive
edhitvā

Absolutive
-edhya

Periphrastic Perfect
edhām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstedhayāmi edhayāvaḥ edhayāmaḥ
Secondedhayasi edhayathaḥ edhayatha
Thirdedhayati edhayataḥ edhayanti


MiddleSingularDualPlural
Firstedhaye edhayāvahe edhayāmahe
Secondedhayase edhayethe edhayadhve
Thirdedhayate edhayete edhayante


PassiveSingularDualPlural
Firstedhye edhyāvahe edhyāmahe
Secondedhyase edhyethe edhyadhve
Thirdedhyate edhyete edhyante


Imperfect

ActiveSingularDualPlural
Firstaidhayam aidhayāva aidhayāma
Secondaidhayaḥ aidhayatam aidhayata
Thirdaidhayat aidhayatām aidhayan


MiddleSingularDualPlural
Firstaidhaye aidhayāvahi aidhayāmahi
Secondaidhayathāḥ aidhayethām aidhayadhvam
Thirdaidhayata aidhayetām aidhayanta


PassiveSingularDualPlural
Firstaidhye aidhyāvahi aidhyāmahi
Secondaidhyathāḥ aidhyethām aidhyadhvam
Thirdaidhyata aidhyetām aidhyanta


Optative

ActiveSingularDualPlural
Firstedhayeyam edhayeva edhayema
Secondedhayeḥ edhayetam edhayeta
Thirdedhayet edhayetām edhayeyuḥ


MiddleSingularDualPlural
Firstedhayeya edhayevahi edhayemahi
Secondedhayethāḥ edhayeyāthām edhayedhvam
Thirdedhayeta edhayeyātām edhayeran


PassiveSingularDualPlural
Firstedhyeya edhyevahi edhyemahi
Secondedhyethāḥ edhyeyāthām edhyedhvam
Thirdedhyeta edhyeyātām edhyeran


Imperative

ActiveSingularDualPlural
Firstedhayāni edhayāva edhayāma
Secondedhaya edhayatam edhayata
Thirdedhayatu edhayatām edhayantu


MiddleSingularDualPlural
Firstedhayai edhayāvahai edhayāmahai
Secondedhayasva edhayethām edhayadhvam
Thirdedhayatām edhayetām edhayantām


PassiveSingularDualPlural
Firstedhyai edhyāvahai edhyāmahai
Secondedhyasva edhyethām edhyadhvam
Thirdedhyatām edhyetām edhyantām


Future

ActiveSingularDualPlural
Firstedhayiṣyāmi edhayiṣyāvaḥ edhayiṣyāmaḥ
Secondedhayiṣyasi edhayiṣyathaḥ edhayiṣyatha
Thirdedhayiṣyati edhayiṣyataḥ edhayiṣyanti


MiddleSingularDualPlural
Firstedhayiṣye edhayiṣyāvahe edhayiṣyāmahe
Secondedhayiṣyase edhayiṣyethe edhayiṣyadhve
Thirdedhayiṣyate edhayiṣyete edhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstedhayitāsmi edhayitāsvaḥ edhayitāsmaḥ
Secondedhayitāsi edhayitāsthaḥ edhayitāstha
Thirdedhayitā edhayitārau edhayitāraḥ

Participles

Past Passive Participle
edhita m. n. edhitā f.

Past Active Participle
edhitavat m. n. edhitavatī f.

Present Active Participle
edhayat m. n. edhayantī f.

Present Middle Participle
edhayamāna m. n. edhayamānā f.

Present Passive Participle
edhyamāna m. n. edhyamānā f.

Future Active Participle
edhayiṣyat m. n. edhayiṣyantī f.

Future Middle Participle
edhayiṣyamāṇa m. n. edhayiṣyamāṇā f.

Future Passive Participle
edhya m. n. edhyā f.

Future Passive Participle
edhanīya m. n. edhanīyā f.

Future Passive Participle
edhayitavya m. n. edhayitavyā f.

Indeclinable forms

Infinitive
edhayitum

Absolutive
edhayitvā

Absolutive
-edhya

Periphrastic Perfect
edhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria