सुबन्तावली ?द्योतिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्योतिष्यन्ती द्योतिष्यन्त्यौ द्योतिष्यन्त्यः
सम्बोधनम्द्योतिष्यन्ति द्योतिष्यन्त्यौ द्योतिष्यन्त्यः
द्वितीयाद्योतिष्यन्तीम् द्योतिष्यन्त्यौ द्योतिष्यन्तीः
तृतीयाद्योतिष्यन्त्या द्योतिष्यन्तीभ्याम् द्योतिष्यन्तीभिः
चतुर्थीद्योतिष्यन्त्यै द्योतिष्यन्तीभ्याम् द्योतिष्यन्तीभ्यः
पञ्चमीद्योतिष्यन्त्याः द्योतिष्यन्तीभ्याम् द्योतिष्यन्तीभ्यः
षष्ठीद्योतिष्यन्त्याः द्योतिष्यन्त्योः द्योतिष्यन्तीनाम्
सप्तमीद्योतिष्यन्त्याम् द्योतिष्यन्त्योः द्योतिष्यन्तीषु

समास द्योतिष्यन्ति द्योतिष्यन्ती

अव्यय ॰द्योतिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria