सुबन्तावली ?द्योतिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्योतिष्यमाणः द्योतिष्यमाणौ द्योतिष्यमाणाः
सम्बोधनम्द्योतिष्यमाण द्योतिष्यमाणौ द्योतिष्यमाणाः
द्वितीयाद्योतिष्यमाणम् द्योतिष्यमाणौ द्योतिष्यमाणान्
तृतीयाद्योतिष्यमाणेन द्योतिष्यमाणाभ्याम् द्योतिष्यमाणैः द्योतिष्यमाणेभिः
चतुर्थीद्योतिष्यमाणाय द्योतिष्यमाणाभ्याम् द्योतिष्यमाणेभ्यः
पञ्चमीद्योतिष्यमाणात् द्योतिष्यमाणाभ्याम् द्योतिष्यमाणेभ्यः
षष्ठीद्योतिष्यमाणस्य द्योतिष्यमाणयोः द्योतिष्यमाणानाम्
सप्तमीद्योतिष्यमाणे द्योतिष्यमाणयोः द्योतिष्यमाणेषु

समास द्योतिष्यमाण

अव्यय ॰द्योतिष्यमाणम् ॰द्योतिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria