तिङन्तावली दु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदवति दवतः दवन्ति
मध्यमदवसि दवथः दवथ
उत्तमदवामि दवावः दवामः


कर्मणिएकद्विबहु
प्रथमदूयते दूयेते दूयन्ते
मध्यमदूयसे दूयेथे दूयध्वे
उत्तमदूये दूयावहे दूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदवत् अदवताम् अदवन्
मध्यमअदवः अदवतम् अदवत
उत्तमअदवम् अदवाव अदवाम


कर्मणिएकद्विबहु
प्रथमअदूयत अदूयेताम् अदूयन्त
मध्यमअदूयथाः अदूयेथाम् अदूयध्वम्
उत्तमअदूये अदूयावहि अदूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदवेत् दवेताम् दवेयुः
मध्यमदवेः दवेतम् दवेत
उत्तमदवेयम् दवेव दवेम


कर्मणिएकद्विबहु
प्रथमदूयेत दूयेयाताम् दूयेरन्
मध्यमदूयेथाः दूयेयाथाम् दूयेध्वम्
उत्तमदूयेय दूयेवहि दूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदवतु दवताम् दवन्तु
मध्यमदव दवतम् दवत
उत्तमदवानि दवाव दवाम


कर्मणिएकद्विबहु
प्रथमदूयताम् दूयेताम् दूयन्ताम्
मध्यमदूयस्व दूयेथाम् दूयध्वम्
उत्तमदूयै दूयावहै दूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदोष्यति दोष्यतः दोष्यन्ति
मध्यमदोष्यसि दोष्यथः दोष्यथ
उत्तमदोष्यामि दोष्यावः दोष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदोता दोतारौ दोतारः
मध्यमदोतासि दोतास्थः दोतास्थ
उत्तमदोतास्मि दोतास्वः दोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुदाव दुदुवतुः दुदुवुः
मध्यमदुदोथ दुदविथ दुदुवथुः दुदुव
उत्तमदुदाव दुदव दुदुव दुदविव दुदुम दुदविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदूयात् दूयास्ताम् दूयासुः
मध्यमदूयाः दूयास्तम् दूयास्त
उत्तमदूयासम् दूयास्व दूयास्म

कृदन्त

क्त
दुत m. n. दुता f.

क्त
दून m. n. दूना f.

क्तवतु
दूनवत् m. n. दूनवती f.

क्तवतु
दुतवत् m. n. दुतवती f.

शतृ
दवत् m. n. दवन्ती f.

शानच् कर्मणि
दूयमान m. n. दूयमाना f.

लुडादेश पर
दोष्यत् m. n. दोष्यन्ती f.

तव्य
दोतव्य m. n. दोतव्या f.

यत्
दव्य m. n. दव्या f.

अनीयर्
दवनीय m. n. दवनीया f.

लिडादेश पर
दुदुवस् m. n. दुदूषी f.

अव्यय

तुमुन्
दोतुम्

क्त्वा
दूत्वा

क्त्वा
दुत्वा

ल्यप्
॰दूय

ल्यप्
॰दुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदावयति दावयतः दावयन्ति
मध्यमदावयसि दावयथः दावयथ
उत्तमदावयामि दावयावः दावयामः


आत्मनेपदेएकद्विबहु
प्रथमदावयते दावयेते दावयन्ते
मध्यमदावयसे दावयेथे दावयध्वे
उत्तमदावये दावयावहे दावयामहे


कर्मणिएकद्विबहु
प्रथमदाव्यते दाव्येते दाव्यन्ते
मध्यमदाव्यसे दाव्येथे दाव्यध्वे
उत्तमदाव्ये दाव्यावहे दाव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदावयत् अदावयताम् अदावयन्
मध्यमअदावयः अदावयतम् अदावयत
उत्तमअदावयम् अदावयाव अदावयाम


आत्मनेपदेएकद्विबहु
प्रथमअदावयत अदावयेताम् अदावयन्त
मध्यमअदावयथाः अदावयेथाम् अदावयध्वम्
उत्तमअदावये अदावयावहि अदावयामहि


कर्मणिएकद्विबहु
प्रथमअदाव्यत अदाव्येताम् अदाव्यन्त
मध्यमअदाव्यथाः अदाव्येथाम् अदाव्यध्वम्
उत्तमअदाव्ये अदाव्यावहि अदाव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदावयेत् दावयेताम् दावयेयुः
मध्यमदावयेः दावयेतम् दावयेत
उत्तमदावयेयम् दावयेव दावयेम


आत्मनेपदेएकद्विबहु
प्रथमदावयेत दावयेयाताम् दावयेरन्
मध्यमदावयेथाः दावयेयाथाम् दावयेध्वम्
उत्तमदावयेय दावयेवहि दावयेमहि


कर्मणिएकद्विबहु
प्रथमदाव्येत दाव्येयाताम् दाव्येरन्
मध्यमदाव्येथाः दाव्येयाथाम् दाव्येध्वम्
उत्तमदाव्येय दाव्येवहि दाव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदावयतु दावयताम् दावयन्तु
मध्यमदावय दावयतम् दावयत
उत्तमदावयानि दावयाव दावयाम


आत्मनेपदेएकद्विबहु
प्रथमदावयताम् दावयेताम् दावयन्ताम्
मध्यमदावयस्व दावयेथाम् दावयध्वम्
उत्तमदावयै दावयावहै दावयामहै


कर्मणिएकद्विबहु
प्रथमदाव्यताम् दाव्येताम् दाव्यन्ताम्
मध्यमदाव्यस्व दाव्येथाम् दाव्यध्वम्
उत्तमदाव्यै दाव्यावहै दाव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदावयिष्यति दावयिष्यतः दावयिष्यन्ति
मध्यमदावयिष्यसि दावयिष्यथः दावयिष्यथ
उत्तमदावयिष्यामि दावयिष्यावः दावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदावयिष्यते दावयिष्येते दावयिष्यन्ते
मध्यमदावयिष्यसे दावयिष्येथे दावयिष्यध्वे
उत्तमदावयिष्ये दावयिष्यावहे दावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदावयिता दावयितारौ दावयितारः
मध्यमदावयितासि दावयितास्थः दावयितास्थ
उत्तमदावयितास्मि दावयितास्वः दावयितास्मः

कृदन्त

क्त
दावित m. n. दाविता f.

क्तवतु
दावितवत् m. n. दावितवती f.

शतृ
दावयत् m. n. दावयन्ती f.

शानच्
दावयमान m. n. दावयमाना f.

शानच् कर्मणि
दाव्यमान m. n. दाव्यमाना f.

लुडादेश पर
दावयिष्यत् m. n. दावयिष्यन्ती f.

लुडादेश आत्म
दावयिष्यमाण m. n. दावयिष्यमाणा f.

यत्
दाव्य m. n. दाव्या f.

अनीयर्
दावनीय m. n. दावनीया f.

तव्य
दावयितव्य m. n. दावयितव्या f.

अव्यय

तुमुन्
दावयितुम्

क्त्वा
दावयित्वा

ल्यप्
॰दाव्य

लिट्
दावयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमदुदूषति दुदूषतः दुदूषन्ति
मध्यमदुदूषसि दुदूषथः दुदूषथ
उत्तमदुदूषामि दुदूषावः दुदूषामः


कर्मणिएकद्विबहु
प्रथमदुदूष्यते दुदूष्येते दुदूष्यन्ते
मध्यमदुदूष्यसे दुदूष्येथे दुदूष्यध्वे
उत्तमदुदूष्ये दुदूष्यावहे दुदूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदुदूषत् अदुदूषताम् अदुदूषन्
मध्यमअदुदूषः अदुदूषतम् अदुदूषत
उत्तमअदुदूषम् अदुदूषाव अदुदूषाम


कर्मणिएकद्विबहु
प्रथमअदुदूष्यत अदुदूष्येताम् अदुदूष्यन्त
मध्यमअदुदूष्यथाः अदुदूष्येथाम् अदुदूष्यध्वम्
उत्तमअदुदूष्ये अदुदूष्यावहि अदुदूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदुदूषेत् दुदूषेताम् दुदूषेयुः
मध्यमदुदूषेः दुदूषेतम् दुदूषेत
उत्तमदुदूषेयम् दुदूषेव दुदूषेम


कर्मणिएकद्विबहु
प्रथमदुदूष्येत दुदूष्येयाताम् दुदूष्येरन्
मध्यमदुदूष्येथाः दुदूष्येयाथाम् दुदूष्येध्वम्
उत्तमदुदूष्येय दुदूष्येवहि दुदूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदुदूषतु दुदूषताम् दुदूषन्तु
मध्यमदुदूष दुदूषतम् दुदूषत
उत्तमदुदूषाणि दुदूषाव दुदूषाम


कर्मणिएकद्विबहु
प्रथमदुदूष्यताम् दुदूष्येताम् दुदूष्यन्ताम्
मध्यमदुदूष्यस्व दुदूष्येथाम् दुदूष्यध्वम्
उत्तमदुदूष्यै दुदूष्यावहै दुदूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदुदूष्यति दुदूष्यतः दुदूष्यन्ति
मध्यमदुदूष्यसि दुदूष्यथः दुदूष्यथ
उत्तमदुदूष्यामि दुदूष्यावः दुदूष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदुदूषिता दुदूषितारौ दुदूषितारः
मध्यमदुदूषितासि दुदूषितास्थः दुदूषितास्थ
उत्तमदुदूषितास्मि दुदूषितास्वः दुदूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुदुदूष दुदुदूषतुः दुदुदूषुः
मध्यमदुदुदूषिथ दुदुदूषथुः दुदुदूष
उत्तमदुदुदूष दुदुदूषिव दुदुदूषिम

कृदन्त

क्त
दुदूषित m. n. दुदूषिता f.

क्तवतु
दुदूषितवत् m. n. दुदूषितवती f.

शतृ
दुदूषत् m. n. दुदूषन्ती f.

शानच् कर्मणि
दुदूष्यमाण m. n. दुदूष्यमाणा f.

लुडादेश पर
दुदूष्यत् m. n. दुदूष्यन्ती f.

अनीयर्
दुदूषणीय m. n. दुदूषणीया f.

यत्
दुदूष्य m. n. दुदूष्या f.

तव्य
दुदूषितव्य m. n. दुदूषितव्या f.

लिडादेश पर
दुदुदूष्वस् m. n. दुदुदूषुषी f.

अव्यय

तुमुन्
दुदूषितुम्

क्त्वा
दुदूषित्वा

ल्यप्
॰दुदूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria