सुबन्तावली ?दुदूषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादुदूषिष्यन्ती दुदूषिष्यन्त्यौ दुदूषिष्यन्त्यः
सम्बोधनम्दुदूषिष्यन्ति दुदूषिष्यन्त्यौ दुदूषिष्यन्त्यः
द्वितीयादुदूषिष्यन्तीम् दुदूषिष्यन्त्यौ दुदूषिष्यन्तीः
तृतीयादुदूषिष्यन्त्या दुदूषिष्यन्तीभ्याम् दुदूषिष्यन्तीभिः
चतुर्थीदुदूषिष्यन्त्यै दुदूषिष्यन्तीभ्याम् दुदूषिष्यन्तीभ्यः
पञ्चमीदुदूषिष्यन्त्याः दुदूषिष्यन्तीभ्याम् दुदूषिष्यन्तीभ्यः
षष्ठीदुदूषिष्यन्त्याः दुदूषिष्यन्त्योः दुदूषिष्यन्तीनाम्
सप्तमीदुदूषिष्यन्त्याम् दुदूषिष्यन्त्योः दुदूषिष्यन्तीषु

समास दुदूषिष्यन्ति दुदूषिष्यन्ती

अव्यय ॰दुदूषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria