सुबन्तावली ?द्रावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्रावयिष्यमाणः द्रावयिष्यमाणौ द्रावयिष्यमाणाः
सम्बोधनम्द्रावयिष्यमाण द्रावयिष्यमाणौ द्रावयिष्यमाणाः
द्वितीयाद्रावयिष्यमाणम् द्रावयिष्यमाणौ द्रावयिष्यमाणान्
तृतीयाद्रावयिष्यमाणेन द्रावयिष्यमाणाभ्याम् द्रावयिष्यमाणैः द्रावयिष्यमाणेभिः
चतुर्थीद्रावयिष्यमाणाय द्रावयिष्यमाणाभ्याम् द्रावयिष्यमाणेभ्यः
पञ्चमीद्रावयिष्यमाणात् द्रावयिष्यमाणाभ्याम् द्रावयिष्यमाणेभ्यः
षष्ठीद्रावयिष्यमाणस्य द्रावयिष्यमाणयोः द्रावयिष्यमाणानाम्
सप्तमीद्रावयिष्यमाणे द्रावयिष्यमाणयोः द्रावयिष्यमाणेषु

समास द्रावयिष्यमाण

अव्यय ॰द्रावयिष्यमाणम् ॰द्रावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria