सुबन्तावली ?द्रावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्रावयिष्यन्ती द्रावयिष्यन्त्यौ द्रावयिष्यन्त्यः
सम्बोधनम्द्रावयिष्यन्ति द्रावयिष्यन्त्यौ द्रावयिष्यन्त्यः
द्वितीयाद्रावयिष्यन्तीम् द्रावयिष्यन्त्यौ द्रावयिष्यन्तीः
तृतीयाद्रावयिष्यन्त्या द्रावयिष्यन्तीभ्याम् द्रावयिष्यन्तीभिः
चतुर्थीद्रावयिष्यन्त्यै द्रावयिष्यन्तीभ्याम् द्रावयिष्यन्तीभ्यः
पञ्चमीद्रावयिष्यन्त्याः द्रावयिष्यन्तीभ्याम् द्रावयिष्यन्तीभ्यः
षष्ठीद्रावयिष्यन्त्याः द्रावयिष्यन्त्योः द्रावयिष्यन्तीनाम्
सप्तमीद्रावयिष्यन्त्याम् द्रावयिष्यन्त्योः द्रावयिष्यन्तीषु

समास द्रावयिष्यन्ति द्रावयिष्यन्ती

अव्यय ॰द्रावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria