तिङन्तावली दिव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदेवयति देवयतः देवयन्ति
मध्यमदेवयसि देवयथः देवयथ
उत्तमदेवयामि देवयावः देवयामः


आत्मनेपदेएकद्विबहु
प्रथमदेवयते देवयेते देवयन्ते
मध्यमदेवयसे देवयेथे देवयध्वे
उत्तमदेवये देवयावहे देवयामहे


कर्मणिएकद्विबहु
प्रथमदेव्यते देव्येते देव्यन्ते
मध्यमदेव्यसे देव्येथे देव्यध्वे
उत्तमदेव्ये देव्यावहे देव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदेवयत् अदेवयताम् अदेवयन्
मध्यमअदेवयः अदेवयतम् अदेवयत
उत्तमअदेवयम् अदेवयाव अदेवयाम


आत्मनेपदेएकद्विबहु
प्रथमअदेवयत अदेवयेताम् अदेवयन्त
मध्यमअदेवयथाः अदेवयेथाम् अदेवयध्वम्
उत्तमअदेवये अदेवयावहि अदेवयामहि


कर्मणिएकद्विबहु
प्रथमअदेव्यत अदेव्येताम् अदेव्यन्त
मध्यमअदेव्यथाः अदेव्येथाम् अदेव्यध्वम्
उत्तमअदेव्ये अदेव्यावहि अदेव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदेवयेत् देवयेताम् देवयेयुः
मध्यमदेवयेः देवयेतम् देवयेत
उत्तमदेवयेयम् देवयेव देवयेम


आत्मनेपदेएकद्विबहु
प्रथमदेवयेत देवयेयाताम् देवयेरन्
मध्यमदेवयेथाः देवयेयाथाम् देवयेध्वम्
उत्तमदेवयेय देवयेवहि देवयेमहि


कर्मणिएकद्विबहु
प्रथमदेव्येत देव्येयाताम् देव्येरन्
मध्यमदेव्येथाः देव्येयाथाम् देव्येध्वम्
उत्तमदेव्येय देव्येवहि देव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदेवयतु देवयताम् देवयन्तु
मध्यमदेवय देवयतम् देवयत
उत्तमदेवयानि देवयाव देवयाम


आत्मनेपदेएकद्विबहु
प्रथमदेवयताम् देवयेताम् देवयन्ताम्
मध्यमदेवयस्व देवयेथाम् देवयध्वम्
उत्तमदेवयै देवयावहै देवयामहै


कर्मणिएकद्विबहु
प्रथमदेव्यताम् देव्येताम् देव्यन्ताम्
मध्यमदेव्यस्व देव्येथाम् देव्यध्वम्
उत्तमदेव्यै देव्यावहै देव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेवयिष्यति देवयिष्यतः देवयिष्यन्ति
मध्यमदेवयिष्यसि देवयिष्यथः देवयिष्यथ
उत्तमदेवयिष्यामि देवयिष्यावः देवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेवयिष्यते देवयिष्येते देवयिष्यन्ते
मध्यमदेवयिष्यसे देवयिष्येथे देवयिष्यध्वे
उत्तमदेवयिष्ये देवयिष्यावहे देवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदेवयिता देवयितारौ देवयितारः
मध्यमदेवयितासि देवयितास्थः देवयितास्थ
उत्तमदेवयितास्मि देवयितास्वः देवयितास्मः

कृदन्त

क्त
देवित m. n. देविता f.

क्तवतु
देवितवत् m. n. देवितवती f.

शतृ
देवयत् m. n. देवयन्ती f.

शानच्
देवयमान m. n. देवयमाना f.

शानच् कर्मणि
देव्यमान m. n. देव्यमाना f.

लुडादेश पर
देवयिष्यत् m. n. देवयिष्यन्ती f.

लुडादेश आत्म
देवयिष्यमाण m. n. देवयिष्यमाणा f.

तव्य
देवयितव्य m. n. देवयितव्या f.

यत्
देव्य m. n. देव्या f.

अनीयर्
देवनीय m. n. देवनीया f.

अव्यय

तुमुन्
देवयितुम्

क्त्वा
देवयित्वा

ल्यप्
॰देवय्य

लिट्
देवयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria