सुबन्तावली ?देवयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादेवयिष्यमाणः देवयिष्यमाणौ देवयिष्यमाणाः
सम्बोधनम्देवयिष्यमाण देवयिष्यमाणौ देवयिष्यमाणाः
द्वितीयादेवयिष्यमाणम् देवयिष्यमाणौ देवयिष्यमाणान्
तृतीयादेवयिष्यमाणेन देवयिष्यमाणाभ्याम् देवयिष्यमाणैः देवयिष्यमाणेभिः
चतुर्थीदेवयिष्यमाणाय देवयिष्यमाणाभ्याम् देवयिष्यमाणेभ्यः
पञ्चमीदेवयिष्यमाणात् देवयिष्यमाणाभ्याम् देवयिष्यमाणेभ्यः
षष्ठीदेवयिष्यमाणस्य देवयिष्यमाणयोः देवयिष्यमाणानाम्
सप्तमीदेवयिष्यमाणे देवयिष्यमाणयोः देवयिष्यमाणेषु

समास देवयिष्यमाण

अव्यय ॰देवयिष्यमाणम् ॰देवयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria