सुबन्तावली ?देवयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादेवयिष्यन्ती देवयिष्यन्त्यौ देवयिष्यन्त्यः
सम्बोधनम्देवयिष्यन्ति देवयिष्यन्त्यौ देवयिष्यन्त्यः
द्वितीयादेवयिष्यन्तीम् देवयिष्यन्त्यौ देवयिष्यन्तीः
तृतीयादेवयिष्यन्त्या देवयिष्यन्तीभ्याम् देवयिष्यन्तीभिः
चतुर्थीदेवयिष्यन्त्यै देवयिष्यन्तीभ्याम् देवयिष्यन्तीभ्यः
पञ्चमीदेवयिष्यन्त्याः देवयिष्यन्तीभ्याम् देवयिष्यन्तीभ्यः
षष्ठीदेवयिष्यन्त्याः देवयिष्यन्त्योः देवयिष्यन्तीनाम्
सप्तमीदेवयिष्यन्त्याम् देवयिष्यन्त्योः देवयिष्यन्तीषु

समास देवयिष्यन्ति देवयिष्यन्ती

अव्यय ॰देवयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria