सुबन्तावली ?ध्वजिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्वजिष्यन्ती ध्वजिष्यन्त्यौ ध्वजिष्यन्त्यः
सम्बोधनम्ध्वजिष्यन्ति ध्वजिष्यन्त्यौ ध्वजिष्यन्त्यः
द्वितीयाध्वजिष्यन्तीम् ध्वजिष्यन्त्यौ ध्वजिष्यन्तीः
तृतीयाध्वजिष्यन्त्या ध्वजिष्यन्तीभ्याम् ध्वजिष्यन्तीभिः
चतुर्थीध्वजिष्यन्त्यै ध्वजिष्यन्तीभ्याम् ध्वजिष्यन्तीभ्यः
पञ्चमीध्वजिष्यन्त्याः ध्वजिष्यन्तीभ्याम् ध्वजिष्यन्तीभ्यः
षष्ठीध्वजिष्यन्त्याः ध्वजिष्यन्त्योः ध्वजिष्यन्तीनाम्
सप्तमीध्वजिष्यन्त्याम् ध्वजिष्यन्त्योः ध्वजिष्यन्तीषु

समास ध्वजिष्यन्ति ध्वजिष्यन्ती

अव्यय ॰ध्वजिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria