सुबन्तावली ?ध्वजिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्वजिष्यमाणः ध्वजिष्यमाणौ ध्वजिष्यमाणाः
सम्बोधनम्ध्वजिष्यमाण ध्वजिष्यमाणौ ध्वजिष्यमाणाः
द्वितीयाध्वजिष्यमाणम् ध्वजिष्यमाणौ ध्वजिष्यमाणान्
तृतीयाध्वजिष्यमाणेन ध्वजिष्यमाणाभ्याम् ध्वजिष्यमाणैः ध्वजिष्यमाणेभिः
चतुर्थीध्वजिष्यमाणाय ध्वजिष्यमाणाभ्याम् ध्वजिष्यमाणेभ्यः
पञ्चमीध्वजिष्यमाणात् ध्वजिष्यमाणाभ्याम् ध्वजिष्यमाणेभ्यः
षष्ठीध्वजिष्यमाणस्य ध्वजिष्यमाणयोः ध्वजिष्यमाणानाम्
सप्तमीध्वजिष्यमाणे ध्वजिष्यमाणयोः ध्वजिष्यमाणेषु

समास ध्वजिष्यमाण

अव्यय ॰ध्वजिष्यमाणम् ॰ध्वजिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria